A 898-21 Bṛhadāraṇyakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/21
Title: Bṛhadāraṇyakopaniṣad
Dimensions: 20.1 x 9.3 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/252
Remarks: B 69/19


Reel No. A 898-21 Inventory No. 2955

Title Bṛhadāraṇyakopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.1 x 9.3 cm

Folios 82

Lines per Folio 7

Foliation figres in the upper left-hand nad lower right-hand margin on the verso; marginal title bṛ 3 || bṛ bhū 7. is above the left foliation

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya ⟨n⟩ namaḥ ||

hariḥ oṃ uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣurvātaḥ (2) prāṇo vyāttam agnirvaiśvānaraḥ saṃvatsara ātmā śvasya (!) medhyasya dyauḥ pṛṣṭhaṃ aṃtarikṣa(3)m udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāṃtardiśaḥ parśava ṛtavoṃgāni māsāś cā(4)rdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃ guṃ sānyuvadhya guṃ sikatāḥ sindhav gudāyakṛccasāny ū(5)vadhya guṃ sikatā siṃdhavo gudāyaharac ca lakomānaś (!) ca parvatā oṣadhayaś ca vana(6)spatayaś ca lomānyudyaṃn pūrvārdho nimlocan jaghanārddho yadvijṛmbhate tadvidyotate (7) yadvidhunute tatsta (!) nayati yan mehati tadvarṣati vāge vāsya vāk || 2 || (fol. 1r1–7)

End

caturthaṃ brāhmaṇaṃ ||

(8) atha va guṃ śaḥ pautimāṣīputraḥ kātyāyanīputrāt kātyāyanīputro gautamīputrād gautamīputro (9) bhāradvājīputrād bhāradvājīputraḥ pārāśarīputrāt pārāśarīputraḥ śrau [[au]]pasvastiputrādt aupa(10)svastiputraḥ parāśarīputrād (!) pārāśarīputraḥ

kātyāyanīputrāt kātyāyanīputraḥ kauśī– (fol. 82v7–10)

Colophon

Microfilm Details

Reel No. A 898/21

Date of Filming 09-07-1984

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks to check B 69/19??

Twice filmed fol. 22,

Catalogued by MS/SG

Date 04-01-2006

Bibliography