A 898-2 Pañcadaśī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 898/2
Title: Pañcadaśī
Dimensions: 24.7 x 10.7 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5492
Remarks: folio number uncertain; w Tṛptidīpa or Citradīpa ṭīkā; 141 folios

Reel No. A 898-2

Inventory No. 42561

Title Pañcadaśī

Remarks a commentary padadīpikā by Rāmakṛṣṇa

Author Vidyāraṇaya

Subject Vedanta

Language Sanskrit

Text Features Tattvaviveka, Mahābhūtaviveka and Pañcakośaviveka

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 24.7 x 10.7 cm

Folios 55

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: paṃ.tattva and rāmaḥ

Place of Deposit NAK

Accession No. 5/5492

Manuscript Features

Excerpts

Beginning of the root text

namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane
savilāsamahāmohagrā[[ha]]grāsaikakarmaṇe 1 (fol. 2r4)

Beginning of the commentary

śrīrāmāya namaḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau
pratyaktattvavivekasya kriyate padadī(2)pikā 1

paripsitasya graṃthasyāvighnena parisamāptipracayagamanābhyāṃ śiṣṭācārapariprāptam iṣṭa(3)devatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti (4) arthād viṣayaprayojane sūcayati nama iti (fol. 1v1–4)

End of the root text

siddhaṃ brahmaṇi satyatvaṃ jñānatvaṃ tu pureritaṃ |
svayam evānubhūtitvād ityādivacanaiḥ sphuṭaṃ || 34 ||

(6) na vyāpitvād deśatoṃ [[to]] nityatvān nāpi kālataḥ
na vastuto pi sārvātmyād ānaṃtyaṃ brahmaṇi tridhā 35 (fol. 55v5–6)

End of the commentary

nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ākāśavat sarvagataś ca nityaḥ
nityo nityānāṃ cetanaś ceta(8)nānāṃ

idaṃ sarvaṃ yad ayam ātmā sarvaṃ hy etat brahmaivedaṃ sarvam ityādi śrutiṣu vyāpitattvanityattvasarvātmattvapratipā(9)danād brahmaṇas trividham apyānaṃtyaṃ deśakālavastukṛtaparichedarāhityam (!) abhyupetavyam ity arthaḥ | 35 ||

na kevalaṃ śru(10)tiḥ kiṃtu yuktitopīty āha || – (fol. 55v7–10)

Microfilm Details

Reel No. A 898/2

Date of Filming 09-07-1984

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-12-2005