A 898-6(1) Ātmaprabodhaprakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/6
Title: Ātmaprabodhaprakaraṇa
Dimensions: 22.3 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks:


Reel No. A 898-6 MTM Inventory No.: 5342

Title Ātmaprabodhaprakaraṇa

Author Śaṃkarācārya

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali Paper

State complete

Size 22.3 x 9.0 cm

Folios 6

Lines per Folio 8

Foliation figures in the both middle margin n the verso

Place of Deposit NAK

Accession No. 1/378

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparamātmane ||

śatamakhapūjitapādaṃ

śatapathamanasopy agocarākāraṃ |

sitajalaruhani(2)bhanetraṃ

sītāvāmāṃkam āśraye rāmaṃ || 1 ||

tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇāṃ |

mumukṣūṇā(3)m apekṣoyam ātmabo[dho]bhidhīyate (!) || 2 ||

bodho nyasādhanebhyo hi sākṣān mokṣaikasādhanaṃ |

pākasya vahnivajjñānaṃ (4) vinā mokṣo na siddhyati || 3 || (fol. 1r1–4)

End

digdeśakālādyanapekṣasarvvagaṃ

‥ ī tādihṛnnityasukhaṃ niraṃjanaṃ |

yastvātmatīrthaṃ bhajate viniṣkri(2)yaḥ

sa sarvvavit sarvvagato 'mṛto bhavet || 68 ||

etad vijñānasarvvasvaṃ śāstraṃ nityaṃ vilokayet ||

yas tu śraddhā(3)paro bhūtvā tasyātmā saṃprakāśate || 69 || (fol. 5v1–3)

Colophon

iti śrīmat śaṃkarācāryaviracitaṃ ātmaprabodhapra(4)karaṇaṃ samāptaṃ || ○ || (fol. 5v3–4)

Microfilm Details

Reel No. A 898/6

Date of Filming 09-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 3

Catalogued by MS/SG

Date 30-12-2005

Bibliography