A 898-6(2) Pañcaratnastotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 898/6
Title: Pañcaratnastotra
Dimensions: 22.3 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks:

Reel No. A 898/6

Title Paṃcaratnastotra

Author Śaṃkara

Remarks alternative titles: Pañcaratnamālikāstotra and Sādhanapañcaka.

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali Paper

State complete

Size 22.3 x 9.0 cm

Folios 6

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/378

Manuscript Features

Excerpts

Beginning

vedo nityam adhīyatāṃ tad uditam karmmaṇyanuṣṭhīyatāṃ
teneśasya vidhīyatā(5)m apacitiḥ kāmye matis tyajyatāṃ |
pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo 'nusaṃdhīyatāṃ
mātme(6)cchā vyavasīyatān nijagṛhāt tūrṇaṃ gṛhaṃ gamyatāṃ || 1 || (fol. 5v4–6)

End

ekānte sukham āsyatāṃ paratare cetas samādhīyatāṃ
pūrṇṇātmā sukham īkṣatāṃ jagad idaṃ saṃbādhitaṃ dṛśyatāṃ |
prākkarmapravilāpyatāṃ citibalān nāpy uttaraiḥ śli(1)ṣyatāṃ
prārabdhaṃ tv iha bhujyatām atha paraṃ brahmātmanā sthīyatāṃ || 5 || (fol. 5r4:6v1)

Colophon

iti śrīśaṃkarakṛta paṃcaratnasto(2)traṃ || (fol. 6v1–2)

Microfilm Details

Reel No. A 898/6

Date of Filming 09-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from 7th exposure

Catalogued by MS/SG

Date 30-12-2005