A 898-9 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/9
Title: Nārāyaṇopaniṣad
Dimensions: 25.5 x 10.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1310
Remarks:


Reel No. A 898-9 Inventory No. 45985

Title Nārāyaṇopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.5 x 10.3 cm

Folios *1

Lines per Folio 10

Foliation figures in the upper left-hand andlower right-hand margin on the verso under the marginal title; nā. u. and śrī

Place of Deposit NAK

Accession No. 1/1310

Manuscript Features

|| śrīrāmaḥ || brahmayāmale || śṛīḥ ||

praṇavaṃ ca ramābījaṃ śrīmat paṃcadaśākṣarī ||

śrīrāṃ rāmāyeti paścād udīrayet || (!) …

mālāmantreṇa pūjayet

…sugrīvāya, bharatāya, vibhīṣaṇāya, lakṣmaṇāya… iti śrīcakre viṃdāveva pūjayet tato 'ṇimādyāṃ navāvaraṇapūjāṃ kuryāt śivaṃ nārāyayaṇapaniṣa patra 2

Excerpts

Beginning

oṃ namo nārāyaṇāya || ||

atha puruṣo ha vai nārāyaṇo kāmayata prajā sṛjeyeti

nārāyaṇāt prāṇo jā(2)yate manaḥ sarvendriyāṇi khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī nārāyaṇād brahmā jāyate nārāyaṇā(3)d rudro jāyate nārāyaṇād indro jāyate nārāyaṇāt prajāpatir jāyate nārāyaṇād dvādaśādityārudrāvasavaḥ sa(4)rvāṇi chaṃdāṃsi sarvā devatāḥ sarvāṇi ca bhūtāni nārāyaṇād eva sam utpadyaṃte nārāyaṇāt pralīyaṃte nārāya(5)ṇe pralīyaṃte (fol. 1v1–5)

End

sarvabhūtastham ekaṃ nārāyaṇaṃ kāraṇarūpam akāraṃ paraṃbrahmo3m eta(7)d atharvaśiro yo dhīte prātar adhīyāno rātrīkṛtaṃ pāpaṃ nāśayati sāyam adhīyāno divasakṛtaṃ pāpaṃ nāśa(8)yati sāyaṃprātaḥ prayuṃjāno ʼpāpo bhavati mādhyaṃdinam ādityābhimukho ʼdhīyānaḥ paṃcamahāpātakopapā(9)takāt pramucyate sarvavedapārāyaṇaphalaṃ labhate nārāyaṇasāyujyam avāpnoti sa nāṛāyaṇasāyujyam avāpno(10)ti ya evaṃ veda || ||(fol. 2v6–10)

Colophon

iti śṛīnārāyaṇopaniṣat saṃpūrtim agāt || || śrīmat trivikramaprītaye stu śubham

(fol. 2v10) 

Microfilm Details

Reel No. A 898/9

Date of Filming 09-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-12-2005

Bibliography