A 899-20 Rāmopaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 899/20
Title: Rāmopaniṣad
Dimensions: 20.9 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: VS 1761
Acc No.: NAK 1/40
Remarks:


Reel No. A 899/20

Inventory No. 57495

Title Rāmopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, marginal damage

Size 21.0 x 9.0 cm

Binding Hole

Folios 10

Lines per Folio 10–13

Foliation numbers in the

Date of Copying Saṃvat 1761

Place of Deposit NAK

Accession No. 1/40

Manuscript Features

Excerpts

Beginning

gaṇeśāya namaḥ || oṃ namaḥ śrīrāmāya ||
oṃ cinmaye mahāviṣṇau jāte daśarathe harau ||
raghoḥkule khilaṃ rāti rājate yo mahāsthitaḥ || 1 ||
sa rāma iti lokeṣu vidvadbhiḥ prakaṭikaraḥ ||
rākṣasena maraṇaṃ yāṃti svodrekatothavā || 2 ||
rāmanāma bhuvikhyātam abhirāmeṇā vā punaḥ ||
rākṣasā yen(!) martyarūpe sā rāhur manasijaṃ yathā || 3 || (fol. 1v1–4)

End

paṃca śalakṣaṃ(!) manmaṃtramādyaṃtaṃ praṇavaman mātrādviguṇaḥ praṇavo yo japata sa svayam evāha bhaventaviṃ(!) punar uvācat parakeśayastatrāpyaśaktāyate(!) kiṃ kurvatīti sa hovāca rāmo ya trīṇI padyāni puraścaraṇe vidyāvaśakto yoyamagītāman nāmasahasraṃ
madviśvarū(!) paṃcamadṛṣṭottaraśatābhidhānaṃ(!) nāradoktas tavarājaṃ hanumad uktaṃ mamtrarājātmakas tavaṃ sītā svayaṃ ca rāmarakṣety ādibhis tavair yo māṃ nityaṃ satauti sa saptadaśo bhavenna kiṃbhavenna kim iti ||    || (fol. 10v3–7)

Colophon

ity atharvaṇarahasye rāmopaniṣat samāptim agamat ||    || śrīrāmārpaṇam astu || saṃvat 1761 pauṣakṛṣṇa daśamyāṃ ravāvalikhat || (fol. 10v8–9)

Microfilm Details

Reel No. A 899/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 23-6-2004