A 899-2 Bhagavadbhaktiratnāvalī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 899/2
Title: Bhagavadbhaktiratnāvalī
Dimensions: 23.3 x 12.2 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date: VS 1673
Acc No.: NAK 5/1913
Remarks:

Reel No. A 899/2

Inventory No. 7017

Title Bhagavatstuti

Remarks

Author Viṣṇupurī

Commentator

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.3 x 12.2 cm

Binding Hole

Folios 45

Lines per Folio 8

Foliation numerals in the both margins of the verso

Scribe Goviṃdadāsa vaiṣṇava

Date of Copying VS 1673

Place of Copying Āmāvatīmadhye devasthalaṃ

Place of Deposit NAK

Accession No. 5/1913

Manuscript Features

marginal title: Ratnāvalī

Excerpts

Beginning

śrīkṛṣṇāyan-namaḥ || bhaktiratnāvalī ||    ||
ye muktāvapi nispṛhāḥ pratipada pronmīladānaṃ dadāṃ
yāmāsthāya samasta mastakamaṇīṃ kurvaṃti yaṃ svevaśe ||
tān bhaktānapitāṃ ca bhaktimapitaṃ bhaktapriyaṃ śrīhariṃ
vaṃde saṃtatamartha ye tu divaaṃ nityaṃ śaraṇyaṃ bhaje || 1 || (fol. 1v1–4)

End

mahāyajñaśaraprāṇaśaśāṃka guṇiteṃśake |
phālguṇe śuklapakṣasya dvitīyāyāṃ sumaṃgale || 5 ||
vārāṇasyāṃ maheśasya sānnidhye harimaṃdire |
bhaktiratnāvalī sidhya sahitā kāṃtimālayā || samāpta || (fol. 44v5–7)

Colophon

iti śrīmatpuruṣottamacaraṇāraviṃdakṛpāmakaraṃdaviṃdupronmīlita vivekatairabhaktasya paramahaṃsa viṣṇupurīgrathītāyāṃ(!) bhāgavatāmṛtābdhilabdha śrībhagavadbhaktiratnāvalī sakāṃtimālā saṃpūrṇaṃ || śrīkṛṣṇāya namaḥ || śrīkṛṣṇa jayati || saṃvat 1673 varaṣe āsauja sudhi 12 || liṣyataṃ(!) goviṃdadāsa vaiśnava || āmāvatīmadhye devasthalaṃ kalyāṇaśayake || śrīkalyāṇayannamaḥ || śrī śrī || (fol. 44v89–45r1–3)

Microfilm Details

Reel No. A 899/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 2-6-2004