A 899-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 899/3
Title: Bhagavadgītā
Dimensions: 15.3 x 10.3 cm x 85 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3841
Remarks:


Reel No. A 899/3

Inventory No. 7179

Title Bhagavadgῑtā

Remarks

Author

Commentator

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 15.3 x 10.3 cm

Binding Hole

Folios 80

Lines per Folio 8

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 5/3841

Manuscript Features

marginal title: Bhaºº gīºº

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||
oṃ asya śrībhagavadgītāmālāmaṃtrasya || śrībhagavān vedavyāsaṛṣIḥ || anuṣṭup chaṃdaḥ || śrīkṛṣṇaparamātmā devatā || aśocyā na /// castvaṃ prajñā vādāś ca bhāṣasa iti bījaṃ || /// dharmān parityajya māmekam śaraṇaṃ vrajeti śaktiḥ || ahaṃ tvfāṃ sarvapāpebhyo mokṣayiṣyāmi māśuca iti kīlakaṃ || śrīkṛṣṇaḥ prītyarthaṃ jape viniyogaḥ || (fol. 1v1–2r1)

End

rājan saṃsmṛtya saṃvādam imamadbhutam ||
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ || 76 ||
tac ca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ ||
vismayo me mahān rājan hṛṣyāmi ca punah punaḥ || 77 ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīr vijayobhūtir dhruvānītir matir mamaḥ || 78 || (fol. 84v1–8)

Colophon

iti śṛībhagavadgītā sūpaºº brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśodhyāyaḥ || śrīkṛṣṇa… oṃ tatsat ○ || ❁ || ❁ || (fol. 84v8–85r4)

Microfilm Details

Reel No. A 899/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 2-6-2004