A 899-5 Bhedadhikkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 899/5
Title: Bhedadhikkāra
Dimensions: 28.2 x 12 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1913
Acc No.: NAK 3/98
Remarks:


Reel No. A 899-5 Inventory No. 11150

Title Bhedadhikkāra

Author Śrīnṛsiṃhāśrama

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.2 x 12.0 cm

Folios 13

Lines per Folio 11–14

Foliation figures in the upper left-hand margin under the abbreviation bhe.dhi. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Durgādatta

Date of Copying SAM 1916

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Some marginal notes has been written in most of folios.

oṃ śrīgaṇeśāya namaḥ

śrīmadguroḥ pādayugaṃ natvā tasya prasādataḥ

vedāntasaṃjñāḥ pratyekaṃ nirūpyante yathāmati 1

adhyāropāpavādābhyāṃ ni(2)ṣprapacaṃ(!) cyate (!) iti vṛddhavacanam atrādhyāropo nāma vastuny avastvāropo vastu saccidānaṃdātmakaṃ ⟪vastu⟫ avastv ajñānādisakalajaḍasamūh⟪osva⟩⟩asvarū(3)pamahāprapaṃcam (fol. 1v1–3)...

kośapaṃcakam 57 jñāneṃdriyapaṃcakam 58 śabdādipaṃºº 59 karmeṃdriyapaṃcakam 60 vacanādipaṃcakam 61 prāṇādipaṃºº 62 (fol. 1v12)

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ gurave namaḥ ||

vedāntavanasaṃcāri nīlācalaguhāśayam

jyotir virājate dhvastamāyāvaraṇavāraṇaṃ 1

kiṃ (2) na tvaṃ narasiṃha eva yadi vā nāhaṃ (nano) cet kathaṃ

baṃdho mayy akhileśvare tvayi vibho kiṃ nāsti mattaḥ paraḥ

bhūyād arthavad ātmabaṃdhahara ityādyaṃ vaco (!) pauraṣa(3)m (!)

na tvaṃ nātadahaṃ tvam eva nṛhare bhūyāsam ātmaṃs tvayi 2

hṛdayālayam ālaṃbya karuṇārasasuṃdaram

gurūṇāṃ caraṇāṃbhojaṃ kurve bhedasya dhikṛtiṃ (4) 3

antaḥkaraṇātirikto ham iti pratīyamāno jīvaḥ parasmān na bhidyate cetanatvāt padārthatvād vā brahmavat. vipakṣe bhedagrāhakapramāṇābhā(5)vād abhedaśrutyaprāmāṇyaprasaṃgāc ca nāprayojakatvam (fol. 1v1–5)

End

tasmāt tat tvam asītyādeḥ satyajñānasu(12)khātmakaḥ jīvo brahmeti saṃsiddham āgamāṃtavidāṃ matam āstām anyapramāṇatvam abhede sarvavastunaḥ bhedapramāṇam evaitad advaitaṃ sādhayaty alam (13) gurucaraṇasakāśād hṛdgataṃ nirgataṃ tad viguṇam aṇuṃ guṇaṃ vā vīkṣatāṃ tat sa ātmā api visṛjati kaścit kācamālā (vamatyā vā (14) tamakhamaṇimālāṃ śāradākāśakalpām). (fol. 13v11–14)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmajjagannāthāśramaśrīmatpūjyapādaśiṣya śrīmadvedāṃtasiddhāṃtasārābhijñaśrīnṛsiṃhāśramamuniviracito bhedadhikkāraḥ saṃpūrṇaḥ miºº caiºº kṛºº 1 caṃdre saṃvat 1916 likhito durgādattene[[ti]] śivam. bhedādhikāraḥ saṃpūrṇaḥ || (fol. 13v14)

Microfilm Details

Reel No. A 899/5

Date of Filming 10-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 16-01-2006

Bibliography