A 899-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 899/6
Title: Bhagavadgītā
Dimensions: 42.5 x 16.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1866
Acc No.: NAK 2/104
Remarks:


Reel No. A 889/6

Inventory No. 3191

Title Aṅgatvanirukti

Remarks = Śrīmadbhagavadgītā

Author

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.4 x 9.5 cm

Binding Hole

Folios 21

Lines per Folio 11

Foliation numerals in both margins of the verso

Date of Copying ŚS 1731, VS 1866

Place of Copying Kāntipuranagara

Place of Deposit NAK

Accession No. 5/5393 (original reading from NAK 2/104)

Manuscript Features

marginal title: Bhaºº gīºº

Excerpts

Beginning

śrīgajānanāya namaḥ ||
oṃ asya śrībhagavadgītāmalāmamtrasya bhagavān vedavyāsaṛṣir anuṣṭup chaṃdaḥ śrīkṛṣṇaparamātmādevatā || aśocyān nanvaśocastvaṃ prajñāvādāś ca bhāṣase iti śrībījaṃ || sarvadharmān parityajya māmekaṃ śaraṇaṃ vrajeti śaktiḥ || ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi māśuceti kīlakaṃ || nanam chindanti śastrāṇI nanaṃ dahati pāvaka(!) ityaṅguṣṭhābhyāṃ namaḥ || na cainaṃ kledayaṃtyāpo na śoṣayati māruta(!) iti tarjanībhyāṃ namaḥ || (fol. 1v1–3)

End

rājan saṃsmṛtya saṃvādam imamadbhutam ||
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca punaḥ punaḥ || 76 ||
tacca saṃsmṛtya rūpamatyadbhutaṃ hareḥ ||
vismayo me mahārājan hṛṣyāmi ca punaḥ punaḥ || 77 ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīvijayobhūtir dhruvānītir matir mamaḥ ||    || (fol. 21r2–3)

Colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayoganāmāṣtādaśodhyāyaḥ || svasti śrī śāke 1731 śrī samvat 1866 sāla vaiśāṣaśudi 7 roja 1 likhitaṃ śrīkāntipuranagareḥ ||    || śubhāśubham(!) || śrīkṛṣṇāya namaḥ || śrīśrīpaśupataye namaḥ || śrīrāmāya namaḥ rāma rāma rāma rāma (fol. 21v4–6)

Microfilm Details

Reel No. A 889/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 2-6-2004