A 899-7 Mahāvākyārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 899/7
Title: Mahāvākyārtha
Dimensions: 28 x 11.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1913
Acc No.: NAK 3/98
Remarks: subject uncertain;


Reel No. A 899-7 Inventory No. 33797

Title Mahāvākyārtha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 28.0 x 11.7 cm

Folios 3

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ma.vā. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Durgādatta

Date of Copying SAM 1913

Place of Copying Lakhanau?

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

oṃ śrīparabrahmaṇe namaḥ |

upekṣya tattīrthayātrāṃ japādīny eva kurvatām ||

piṇḍaṃ samutsṛjya karaṃ le(ḍhī)ti (2) nyāya āpatet 1

tatvaṃ padayor lakṣyārthacaitanyānubhavāj jīvanmuktaḥ prārabdhakarmabhogārthaṃ lokānugrahaṃ kurvan dehayātrāṃ ka(3)roti. tadyathā..

jñātvāpya (!) suryaṃ sarpothaṃ yathā kaṃpaṃ na muṃcati

vidhvastākhilamoho pi mohakāryyaṃ tathātmani (!)

nirmucyātha tvacaṃ sarpaḥ (4) svasvarūpaṃ na muṃcat (fol. 1v1–4)

End

ataḥ svataḥsiddhā vikalpāḥ prayatnena niroddhavyāḥ evaṃ cittavṛ(5)ttinirodhe samādhi (!) jāyate samādhyasādhyatve lakṣaṇamātram api nirodhaṃ kṛtvā svasya saccidānaṃdarūpatve viśvāsaḥ ka(6)rttavyaḥ yathā dehe haṃratir dṛḍhā tathā saccidānṃdarūpa evāham iti buddhau sthitāyāṃ brahmaiva bhavati tataś ca kṛtakṛtyo bhavati | (7) taduktam

dhanyo haṃ dhanyo haṃ nityaṃ svātmānam aṃjasā vedmi

dhanyo ham dhanyo ham brahmānaṃdo vibhāti me spaṣṭa ity a(8)nubhavavākyāt.

bhidyate hṛdayagraṃthir ityādi. vimuktaś ca vimucyata ityantaṃ vedāntasāroktaṃ draṣṭavyam. (fol. 3r4–8)

Colophon

iti (9) mahāvākyārthaḥ durgādattena likhatam etat.

miti śrāvaṇaśukla 12 budhe saṃvat 1913 lakhau śahare. (fol. 3r9)

Microfilm Details

Reel No. A 899/7

Date of Filming 10-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 17-01-2006

Bibliography