A 899-8 Maṇīṣāpañcaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 899/8
Title: Maṇīṣāpañcaka
Dimensions: 24.4 x 9.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7626
Remarks:


Reel No. A 899-8 Inventory No. 34816

Title Manīṣāpañcaka

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 9.8 cm

Folios 2

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7626

Manuscript Features

Excerpts

Beginning

śrīmadanaripor nandanaṃ vande || oṃ namo dharmātmane ||

kadācic chaṃkarācāryaḥ kāśīṃ prati purīṃ yayau ||

(2) tasya jñānaparīkṣārthaṃ kaścid devaḥ samāgataḥ || 1 ||

caṇḍālarūpaṃ taṃ dṛṣṭvā gaccha gaccheti cābravīt ||

(3) tathoktavaṃtam ācāryaṃ sa devaḥ punar abravīt || 2 ||

annamayād annamayam athavā caitanyam eva caitanyāt  ||

(4) dvijavara dūrīkarttuṃ vāṃchasi kiṃ brūhi gaccha gaccheti || 3 || (fol. 1v1–4)

End

yatsaukhyāṃbudhi sāleśaleśata (!) ime śakrādayo nirvṛtāḥ

yaccitte nitarāṃ praśāṃtakalane labdhvā (7) munir nirvṛtaḥ ||

yasmin nityamukhāṃbudhau galitadhīr brahmaiva na brahmavidyaḥ (!)

kaścin sa sureṃdravanditapado nūna(8)m manīṣā mama || 9 || (!) (fol. 2r6–8)

Colophon

iti śrīmacchaṃkarācāryyaviracitaṃ manīṣāpañcakaṃ samāptam. śubham ||  || (fol. 2r8)

Microfilm Details

Reel No. A 899/8

Date of Filming 10-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 17-01-2006

Bibliography