A 899-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 899/9
Title: Mahābhārata
Dimensions: 22.1 x 10 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/965
Remarks: Śāntiparvan, Mokṣadharma


Reel No. A 899-9 Inventory No. 31394

Title Mahābhārata

Author Vedavyāsa

Subject Darśana

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete

Size 22.0 x 10.0 cm

Folios 51

Lines per Folio 10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/965

Manuscript Features

†sarvāśramābhitamanaṃsatīrthāvagāhanaṃ |

na tathā phaladaṃ saute nārāyaṇakathā yathā† | (fol. 1:1)

vadaryāśramam āgatya , samāgamya ca tādṛṣī ||

ki(10)m anantakālam avasat kā (!) kathāḥ vṛttavāṃś ca saḥ ||

(11) †idaṃ śatasāhasradhāyādhāyayā (!) taṃṅāyati† (fol.1: 9–11)

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yudhiṣṭhira uvāca ||

dharmmāḥ pitāmahenokttā rājadharmmāśritāḥ śubhāḥ ||

(2) dharmmāśrayāṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva ||  || (!)

bhīṣma uvāca ||

sarvatra vihito dharmaḥ sva(3)rgasatyaphalodayaḥ |

bahudvārasya dharmmasya nehāsti viphalāḥ kriyāḥ ||

yasmin yasmin (4) stu (!) viṣaye yo yo yāti viniścayaṃ ||

sa tam evābhijānāti nānyaṃ bhāratasattama || (fol. 1v1–4)

End

tadvad bhūtāni (7) bhūtātmā sṛṣṭvā saṃharate punaḥ |

mahābhūtāni pañcaiva sarvvabhūteṣu bhūtakṛt ||

akaro(8)t yeṣa vaiṣamyaṃ tatra jīvāya naśyati ||

śabdaḥ śrotuṃ tathā khānitrayam ākāśayonijaṃ ||

vāyo (9) sparśas tathā ceṣṭā tvakcaiva tritayaṃ smṛtaṃ ||

rūpaṃ cakṣus tathā pākas trividhaṃ teja ucyate ||

rasaḥ kledaś ca (10) jihvā ca trayo jalaguṇāḥ smṛtāḥ ||

ghreyaṃ ghrāṇaṃ śarīrañ ca ete bhūmiguṇās trayaḥ ||

mahābhūtāni pañcaiva ṣaṣṭhañ ca mana ucyate || (fol. 51v6–10)

Colophon

Microfilm Details

Reel No. A 899/9

Date of Filming 10-07-1984

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 17-01-2006

Bibliography