A 9-2 Brahmapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 9/2
Title: Brahmapurāṇa
Dimensions: 33 x 5.5 cm x 136 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1634
Remarks:

Reel No. A 9-2

Inventory No. 12561

Title Brahmapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 33 x 5.5 cm

Binding Hole 1

Folios 136

Lines per Folio 5-6

Foliation figures in the right and letters in the left margins of the verso

Place of Deposit NAK

Accession No. 4-1634

Used for edition No

Manuscript Features

Folios 1-40, 43-44, 47, 54, 56, 61-62, 64-65, 74, 129-131, 133-138, 140, 150-151, 182-184, 186, 189-210 are missing. Two extra, almost blank, folios are placed between 119 and 120.

Excerpts

Beginning

raṇo nayate kva †gavanyathā |

sadṛśāpādayaṃ megha (!) tathā cintaya gopate ||

ravir uvāca ||

asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇaṃ

yena svām āviśat krodhe dharmmajñaṃ dharmmaśālinaṃ ||

sarvveṣām eva śāpānāṃ, pratighāto hi vidyate |

na tu mātrābhiśaptānāṃ kvacic chāpanivarttanaṃ || (fol. 41r)

Sub-colophon

ity ādibrahmāpurāṇe svayaṃbhūṛṣisaṃvāde sūryanāmāṣṭaśatakaṃ samāptaṃ || (fol. 47r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisaṃvāde umāśaṅkarayor vvivāhaḥ || (fol. 72r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde umāśaṅkarayor himavatparityāgaḥ || (fol. 78r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde dakṣayajñavidhvaṃsanaṃ || (fols. 84v-85r)

ity ādibrahmāpurāṇe, svayaṃbhūṛṣisamvāde dakṣastavo nāma || (fol. 92v)

ity ādibrahmāpurāṇe, svayaṃbhūṛṣisamvāde ekāmrakṣetravarṇṇanam || (fol. 98v)

ity ādibrahmāpurāṇe, svayaṃbhūriṣisamvāde utkalavarṇṇanam || (fol. 102v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde avantīvarṇṇanam || (fol. 108v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde kṣetravarṇṇanam || (fol. 114r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde pūrvvavṛttāntavarṇṇanam || (fol. 120v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde kṣetravarṇṇanam || (fol. 122v)

ity ādibrahmapurāṇe [svayambhūṛṣisaṃvā]de prāsādakaraṇaṃ || (fol. 128rv<ref name="ftn1">This folio is wrongly placed at the end.</ref>)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde puruṣottamavarṇṇanam || (fol. 145v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde mārkkaṇḍeyapralayadarśanam || (fol. 147r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde mārkkaṇḍeyasya pralayadarśanam || (fol. 151r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde bhagavatstavaḥ || (fol. 153v)

ity ādibrahmāpurāṇe svayambhūṛṣisamvāde mārkkaṇḍeyena puruṣottamadarśanam || (fol. 161v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde śrīkṛṣṇadarśanamāhātmyaṃ || (fol. 166r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde narasiṃhavarṇṇanaṃ || (fol. 171v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde śvetamādhavamāhātmyaṃ || (fol. 178r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde pūjāvidhiḥ || (fol. 188v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde viṣṇulokakīrttanaṃ || (fol. 215r)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde puruṣottamadharmmamāhātmyaṃ || (fol. 217v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde anantavāsudevamāhātmyaṃ || (fol. 223v)

ity ādibrahmāpurāṇe svayaṃbhūṛṣisamvāde kṣetramāhātmyaṃ || (fol. 226r)

End

ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ

bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpahaṃ |

te bhuktvā manujendrabhogam amalāḥ svargge ca divyaṃ sukhaṃ,

paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayaṃ || ഠ ||

ity ādibrahmapurāṇe svayambhūṛṣisaṃvāde ka.. .. .. (fol. khaṇḍaṃ) samāptaṃ || || ity puruṣottamakṣetramāhātmyaṃ samāptaṃ || ۞ || (fol. 240r–v)

Colophon

dīnaughaprabalapracaṇḍabalavad vairitra(! ) sadvikrama(! )

vyāhavyāvṛtasāṃyugīnamadavatmātaṅgapañcānanaḥ(! ) |

mārttaṇḍābhijanāravindanikaraprodbodhanāhaskaraḥ

sa śrīmān kṣitimaṇḍale vijayate śrīviśvamallaḥ prabhuḥ ||

tasya vijayarājye ||

doḥśailartubhir aṅkite hy ayanage mārgge tamisre tithau,

vīṇāpāṇibha aryamāhani tadā sadbrahmapaurāṇakaṃ,

māhātmyaṃ puruṣottamasya ca pumaḥ(! ) kṣetrasya ca prālikhad

draṣṭuṃ gantumanā mudāmaraharir vvaidyaḥ satatvārṇṇavaḥ ||

aśuddho pi ca saṃkhidya bhatkamūlena cetasā || (fol. 240v)

Microfilm Details

Reel No. A 9/2

Date of Filming not available

Exposures 162

Used Copy Berlin

Type of Film negative

Remarks Folios about the end are in disorder.

Catalogued by DA

Date 2002


<references/>