A 9-3 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 9/3
Title: Bṛhannāradīyapurāṇa
Dimensions: 39 x 6 cm x 208 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: LS 425
Acc No.: NAK 1/1001
Remarks:

Reel No. A 9-3

Inventory No. 13099

Title Bṛhannāradīyapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 39 x 6 cm

Binding Hole 1

Folios 208

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1001

Manuscript Features

Excerpts

Beginning

vande vṛndāvanāsīnam indirānandam indiraṃ |

upendraṃ sendrakāruṇyaṃ parānandavibhuṃ paraṃ ||

brahmaaviṣṇumaheśādyā yasyājñālokasādhakāḥ |

tam ādidevaṃ cidrūpaṃ viśuddhaṃ paramam bhaje ||

sūta uvāca || … (fol. 1v)

Sub-colophon

iti śrībṛhannāradīye prathamodhyāyaḥ || 1 || (fol. 6r)

iti śrībṛhannāradīye dvitīyodhyāyaḥ || 2 || (fol. 9v)

iti śrībṛhannāradīye tṛtīyodhyāyaḥ || 3 || (fol. 13r)

iti śrībṛhannāradīye caturthodhyāyaḥ || 4 || (fol. 20r)

iti śrībṛhannāradīye pañcamodhyāyaḥ || 5 || (fol. 23r)

iti śrībṛhannāradīye ṣaṣṭhodhyāyaḥ || 6 || (fol. 27v)

iti śrībṛhannāradīye saptamodhyāyaḥ || 7 || (fol. 32v)

iti śrībṛhannāradīye ‘ṣṭamodhyāyaḥ || 8 || (fol. 41r)

iti śrībṛhannāradīye navamodhyāyaḥ || 9 || (fol. 50r)

iti śrībṛhannāradīye daśamodhyāyaḥ || 10 || (fol. 52v)

iti śrībṛhannāradīye ekādaśodhyāyaḥ || 11 || (fol. 65r)

iti śrībṛhannāradīye dvādaśodhyāyaḥ || 12 || (fol. 65v)

iti śrībṛhannāradīye dharmmarājabhagīrathasamvāde trayodaśodhyāyaḥ || 13 || (fol. 77r)

iti śrībṛhannāradīye bhagīrathakālasamvādo nāma caturdaśodhyāyaḥ || 14 || (fol. 90r)

iti śrībṛhannāradīye pañcadaśodhyāyaḥ || 15 || (fol. 97v)

iti śrībṛhannāradīye ṣoḍaśodhyāyaḥ || 16 || (fol. 102v)

iti śrībṛhannāradīye saptadaśodhyāyaḥ || 17 || (fol. 105v)

iti śrībṛhannāradīye aṣṭādaśodhyāyaḥ || 18 || (fol. 112v)

iti śrībṛhannāradīye ekonaviṃśodhyāyaḥ || 19 || (fol. 115r)

iti śrībṛhannāradīye viṃśodhyāyaḥ || 20 || (fol. 117r)

iti śrībṛhannāradīye ekaviṃśodhyāyaḥ || 21 || (fol. 123r)

iti śrī⟪viṣṇupurā⟫bṛhannāradīye dvāviṃśodhyāyaḥ || 22 || (fol. 125r)

iti śrībṛhannāradīye trayoviṃśodhyāyaḥ || 23 || (fol. 128v)

iti śrībṛhannāradīye caturviṃśodhyāyaḥ || 24 || (fol. 132r<ref name="ftn1">Error in pagination, after 130 next folio is numbered 132, but text is all right. </ref>)

iti śrībṛhannāradīye pañcaviṃśodhyāyaḥ || 25 || (fol. 136r)

iti śrībṛhannāradīye ṣaḍviṃśodhyāyaḥ || 26 || (fol. 141v)

iti śrībṛhannāradīye saptaviṃśodhyāyaḥ || 27 || (fol. 145v)

iti śrībṛhannāradīye aṣṭāviṃśatitatmodhyāyaḥ || 28 || (fol. 153r)

iti śrībṛhannāradīye ekonatriṃśodhyāyaḥ || 29 || (fol. 157v)

iti śrībṛhannāradīye triṃśodhyāyaḥ || 30 || (fol. 163r)

iti śrībṛhannāradīye ekatriṃśodhyāyaḥ || 31 || (fol. 172r)

(fol. iti śrībṛhannāradīye dvātriṃśodhyāyaḥ || 32 ||)<ref name="ftn2">Colophon is unreadable in the microfilm. </ref> (fol. 176r)

iti śrībṛhannāradīye trayastriṃśodhyāyaḥ || 33 || (fol. 180v)

iti śrībṛhannāradīye catustriṃśodhyāyaḥ || 34 || (fol. 184r)

iti śrībṛhannāradīye pañcatriṃśodhyāyaḥ || 35 || (fol. 188r)

iti śrībṛhannāradīye ṣaṭtriṃśodhyāyaḥ || 36 || (fol. 192r)

iti śrībṛhannāradīye saptatriṃśodhyāyaḥ || 37 || (fol. 200r)

End

yaḥ paṭhet prātar utthāya yad atra ślokaviṃśatiṃ |

jyotiṣṭomaphalaṃ teṣāṃ gaṅgāsnānan dini dine ||

etat pavitram ārogyaṃ na vācyaṃ duḥkṛtātmanāṃ |

nīcāsanagatāḥ sarve śṛṇuyād idam uttamaṃ ||

etatpurāṇaśravaṇam ihāmutra<ref name="ftn3">The rest is unreadable in microfilm.</ref> … (fol. 208r)

Microfilm Details

Reel No. A 9/3

Date of Filming not available

Exposures 213

Used Copy Berlin

Type of Film Negative

Remarks In every frame, one or two lines are cut and it is better to microfilm again.

Catalogued by DA

Date 2002


<references/>