A 9-4 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 9/4
Title: Bṛhannāradīyapurāṇa
Dimensions: 35.5 x 5.5 cm x 175 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/92
Remarks:

Reel No.: A 9/4

Title Bṛhannāradῑyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 35,5 x 5,5 cm

Binding Hole 1, left of the center

Folios 175

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 4-92

Manuscript Features

Some folios are broken at the edges. The script is rubbed off in places. Very often it has later been overwritten with the same text, obviously not always correctly. Occasionally marginal corrections are inserted. Contains the text up to the 38th adhyāya.

Missing folios: 11, 12, 3 folios out of 30-37, 39-43, 49-51, 88.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

vande vṛndāvanāsīnam indirānandamandiraṃ |
upendraṃ sendrakāruṇyaṃ pārānandaṃ vibhuṃ prabhuṃ ||
brahmaviṣṇumaheśā[[khyā?]] +++lokasādhakāḥ(!)
tam ādidevaṃ cidrūpaṃ viśuddhaṃ paramaṃ bhaje || ||

sūta uvāca ||

śaunakādyā mahā[[t]]māna+++ brahmavādinaḥ |
naimiṣākhye mahāraṇye tapas tepur mumu⟪‥⟫[[❖]]kṣavaḥ ||
jitendriyā jitāhārāḥ santaḥ satyaparāyaṇāḥ ||
yajantaḥ parayā bhaktyā viṣṇum ādyaṃ jagadguruṃ ||
anīrṣyāḥ sarvvadharmmajñā lokānugrahatatparāḥ |
nirmmamā nirahaṃkārāḥ pra(!)reśaratamānasāḥ ||

Sub-Colophons

iti śrībṛhat(!)nāradīyapurāṇe ‥tīyo dhyāyaḥ || || (fol. 13r-13v) (exp. 020-021)

iti śrībṛhannāradīyapurāṇe caturtho dhyāyaḥ || || (fol. 19r) (exp. 026)

iti śrībṛhatnāradīyapurāṇe pañcamo dhyāyaḥ || || (fol. 23r) (exp. 030)

iti śrībṛhannāradīyapurāṇe ṣaṣṭo dhyāyaḥ || || (fol. 26v) (exp. 034)

iti śrībṛhannāradīyapurāṇe navamo 'dhyāyaḥ || (fol. 47v) (exp. 045)

iti śrībṛhatnāradīyapurāṇe ekādaśo dhyāyaḥ || || (fol. 61v) (exp. 056)

iti śrībṛhatnāradīyapurāṇe bhagīrathasamvāde trayodaśo dhyāyaḥ || || (fol. 73v) (exp. 068)

iti śrībṛhatnāradīyapurāṇe bhagīrathakālasaṃvādo nāma caturddaśo dhyāyaḥ || ○ || (fol. 85v) (exp. 080)

iti śrībṛgatnāradīyapurāṇe paṃcadaśo dhyāyaḥ || ○ || (fol. 91v) (exp. 085)

iti śrībṛhatnāradīyapurāṇe ṣodaśo dhyāyaḥ || ❁ || (fol. 97r) (exp. 090)

iti śrībṛhatnāradīya[[purāṇe]] saptadaśo dhyāyaḥ || ❁ || (fol. 99r) (exp. 092)

iti śrībṛhannāradīye aṣṭ[[ā]]daśo dhyāyaḥ || ❁ || (fol. 106r) (exp. 099)

iti śrībṛhannāradīye ekonaviṃśo dhyāyaḥ || ❁ || (fol. 107v) (exp. 101)

iti śrībṛhatnāradīye viṃśo dhyāyaḥ || || (fol. 109r) (exp. 102)

iti śrībṛhatnāradīye ekaviṃśatimo 'dhyāyaḥ || ❁ || (fol. 114v) (exp. 115)

iti śrībṛhatnāradīye dvāviṃśo dhyāyaḥ || ❁ || (fol. 116v) (exp. 117)

iti śrībṛhatnāradīye trayoviṃśo 'dhyāyaḥ ||❁ || (fol. 120r) (exp. 120)

iti śrībṛhannāradīye caturvviṃśo dhyāyaḥ || ❁ || (fol. 122v) (exp. 123)

iti śrībṛhatnāradīye paṃcaviṃśo dhyāyaḥ || ❁ || (fol. 126r) (exp. 126)

iti śrībṛhatnāradīyapurāṇe saptaviṃśo 'dhyāyaḥ || ❁ || (fol. 134r) (exp. 134)

iti śrībṛhatnāradīyapurāṇe aṣṭāviṃśo 'dhyāyaḥ || ❁ || (fol. 140r) (exp. 140)

iti śrībṛhatnāradīyapurāṇe ūnatriṃśo dhyāyaḥ || ❁ || (fol. 144v) (exp. 145)

iti śrībṛhatnāradīyapurāṇe triṃśo dhyāya || ❁ || (fol. 149v) (exp. 150)

iti śrībṛhatnāradīyapurāṇe ⟪‥⟫[[tra]]‥triṃśo 'dhyāyaḥ || ❁ || (fol. 158r) (exp. 158)

iti śrībṛhatnāradīye dvātriṃśo dhyāyaḥ || ❁ || (fol. 162r) (exp. 162)

iti śrībṛhatnāradīye traya(!)triṃśo dhyāyaḥ || ❁ || (fol. 165v) (exp. 166)

iti śrībṛhatnāradīye catustriṃśo 'dhyāya(!) || ❁ || (fol. 169r) (exp. 169)

iti śrībṛhatnāradīye paṃcatriṃśo dhyāyaḥ || ❁ || (fol. 172v) (exp. 173)

iti śrībṛhatnāradīye ṣaṭtriṃśo dhyāyaḥ || ❁ || (fol. 176r) (exp. 176)

iti śrībṛhatnāradīye saptatriṃśo 'dhyāyaḥ || ❁ || (fol. 183v) (exp. 184)

Excerpt (Beginning of 38th adhyāya)

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sarvvaṃ sūta tatvārthakovida |
idānīṃ śrotum icchāmo yugānāṃ sthitilakṣaṇaṃ || ||

sūta uvāca ||

sādhu sādhu mahāprājñā yūyaṃ lokopakāriṇaḥ |
yugadharmmān pravakṣyāmi yugadharmmopakārakān ||
dharmmād vivṛddhim āyānti kāle kasmiṃś cid uttamāḥ |
tathā vināśam āyānty adharmmād eva mahītale ||
kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam |
divyair dvādaśabhir jñair yair vvatsarais tac ca sattamāḥ |
sandhyāsandhyāṃśayuktāni yugāni śadṛśāni vai |
kālato veditavyāni ity āhus tatvadarśinaḥ | (fol. 183v) (exp. 184)

End

yaḥ paṭhet prātar utthāya yad atra ślokaviṃśati |
jyotiṣṭomaphalaṃ teṣāṃ gaṃgāsnānaṃ dine dine ||
etat pavitram ārogyaṃ na vāryaṃ duṣkṛtātmanāṃ |
nīcāsanagatāḥ sarvve śṛṇuyād idam uttamaṃ ||
etat purāṇaśravaṇam ihāmutrasukhapradaṃ |
vadatāṃ śṛṇutāṃ sadyaḥ sarvvapāpapraṇāśanaṃ ||
saṃgād vā yadi vā mohād ye śṛṇvant ⟪i⟫īdam uttamaṃ |
te sarvvapāpanirmuktā yāsyanti paramāṃ gatiṃ || || (fol. 191r1-3) (exp. 191)

Colophon

iti śrībṛhannāradīyapurāṇe aṣṭatriṃśo dhyāyaḥ samāptaḥ || ||

rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye || || namaḥ || (fol. 191v4) (exp. 191)

Microfilm Details

Reel No. A 9/4

Exposures 195

Used Copy Berlin

Type of Film negative

Remarks The first eight folios have been microfilmed twice: on exposure 002 to 009 and 012 to 019. Exp. 009 shows fol. 8v and 9r, exp. 019 shows 8v and 13r. Exposure 020 shows again the same as 019. Fol. 110v/111r has been filmed three times, 111, 112, 113 and 114r two times (retakes on exp. 105,110-114)

Catalogued by AM

Date 2003