A 90-19 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 90/19
Title: Pañcadaśī
Dimensions: 28.5 x 11 cm x 223 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1678
Remarks:


Reel No. A 90-19 Inventory No. 42526

Title Pañcadaśī

Remarks with comments,

Author Vidyāraṇya

Commentator Rāmakṛṣṇa

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete missing fol. 213,

Size 28.5 x 11.0 cm

Folios 223

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand mrgin of the verso, beneath the marginal title: paṃ. ( ta / bhū.) ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1678

Manuscript Features

Missing foll. 213,

few foliation are in both side.

Excerpts

Beginning

[Ṭīkā]

śrīganeśāya namaḥ ||

śrīḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

pratyaktatvavivekasya (!) kriyate padadīpikā 1

prāripsitasya graṃthasyāvighnena pari(2)samāptipracayagamanābhyāṃ śiṣṭācāra pariprāptim iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti ○ arthā(3)d viṣayaprayojane sūcayati ○ nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagadānaṃdakaraḥ paramātmā ○ eṣa hy evānaṃdayatīti śruteḥ (fol. 1v1–3)

[Mūla]

śrīḥ ||

namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane ||

savilāsa mahāmoha grāhagrāsaikakarmaṇe || 1 || 1 || (fol. 1v6)

End

[Mūla]

nirupādhi brahmatattve bhāsamāne svayaṃprabhe ||

advaite tripuṭī nāsti bhūmānando yam ucyate || 33 ||

(4)brahmānandābhidhe graṃthe paṃcamo dhyāya īritaḥ ||

viṣayānanda etena dvāreṇāntaḥ praviśyatāṃ || 34 ||

(5)prīyād-dhariharonena brahmānandena sarvadā ||

pāyāc ca prāṇinaḥ sarvān svāśritāñ chuddhamānasā(6)n || 35 || || (fol. 222v3–6)

[Ṭikā]

asyāvidyātve hetum āha vidyāyām iti || 31 ||

bhedakopādhivarjanād ity uktaṃ tān eva bhedakopādhīn āha

śā(9)ntā iti || eteṣāṃ parihāraḥ kenopāyenety āśāṃkyāha yogād iti || 32 ||

rāmāya namaḥ || 32 || || ❁ || || ❁ ❁ || ❁ ❁  || (1)phalitam āha nirupādhīti || tripuṭībhānābhāvād bhūmānando yam ity ucyata ity arthaḥ || 33 || graṃtham upasaṃharati brahmānandeti || 34 || (2)prīyād iti || 35 || || (fol. 222r8–9,222v1–2)

Colophon

iti śrīvidyāraṇyabhāratītīrthakṛtau brahmānandake paṃcamo dhyāyaḥ || 5 || 15 || ||

(fol. 222v6)

iti śrīmat paramahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyaminiśvarakiṃkareṇa rāmakṛṣṇākhya(7)viduṣā viracitam upadeśagranthavivaraṇaṃ saṃpūrṇam || 15 ||

pratyaktattvavivekaḥ || dvaitavivekaḥ || mahāvā(8)kyavivekaḥ || citradīpaḥ || ṭrptidīpaḥ || kūṭasthadīpaḥ || dhyanadīpaḥ || nāṭakadīpaḥ || yogānaṃdaḥ || brahmānande ātmānandaḥ || advaitānandaḥ || vidyānandaḥ || viṣa(9)yānandaḥ || (fol. 222v2,7–8)

Microfilm Details

Reel No. A 90/19

Exposures 215

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 03-06-2005

Bibliography