A 90-1 Devyatharvaṇaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 90/1
Title: Devyatharvaṇaśīrṣopaniṣad
Dimensions: 21.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 2/145
Remarks: A 858/15

Reel No. A 90/1

Inventory No. 18634

Title Devyatharvaśῑrṣa

Remarks = A 858/15

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.5 x 10.5 cm

Binding Hole

Folios 5

Lines per Folio 6–7

Foliation figures in middle left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/145

Manuscript Features

Excerpts

Beginning

svasti śrīganeśāya namaḥ ||    ||

sarve devā devīm upatasthuḥ
kāsi tvaṃ mahāde(2)vī sā vravīd ahaṃ brahmasvarūpiṇī mattaḥ prakṛtiuruṣātmakaṃ jagat śūnyaṃ(3) cāśūnyaṃ ca aham anaṃdānaṃdau (!) ahaṃ vijñāna vijñāne (!) ahaṃ brahmā brahmaṇi (!) dve (4) brahmaṇi vyaditavye (!) itīvātharvaṇī śrutiḥ ahaṃ paṃcabhūtāni ahaṃ paṃcata(5)nmātrāṇi aham akhilaṃ jagat vodoham ahavedoham (!) vidyāham aham havi(6)dyāhaṃ (!) ajāham anajāham adhaś corddhvaṃ ca tīryak cāhaṃ ahaṃ rudrebhir vasubhi(7)ś carāmi (fol. 1v1–7)

End

sāmamadhīyāno (!) divakṛtaṃ (!) (5) pāpaṃ nāśayati prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati, sāyaṃpṛātaḥ(6) prayuṃjāno apāpo bhavati niśīyye (!) turīya saṃdhyāyāṃ japtvā vāksi(1)ddhir bhvati nūtanāyāṃ pratimayṃ japtvā devatā sānnidhyaṃ bhavati prāṇapra(2)tiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati bhaumāśvivyāṃ (!) mahādevi(3) sānnidhau (!) japtvā mahāmṛtyuṃ taratī (!) mahāmṛtyuṃ tarati ya evaṃ veda ||(4) ||    || (fol. 5r4:5v1–4)

Colophon

ity upaniṣat iti ||    || devyatharva sirasam (!) (5)||    || śubham astū (!) || (!) || rāmāya namaḥ || śubham (fol. 4v4–5)

Microfilm Details

Reel No. A 90/1

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 858/15

Catalogued by MS/SG

Date 02-06-2005