A 90-21 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 90/21
Title: Pañcadaśī
Dimensions: 27 x 10.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6998
Remarks:


Reel No. A 90-21 Inventory No. 42535

Title Pañcadaśī

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 27.0 x 10.5 cm

Folios 23

Lines per Folio 11–12

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title: paṃ. pratya. and rāmaḥ

Place of Deposit NAK

Accession No. 5/6998

Manuscript Features

aṅkendudakadairmete (!) śakara

ite patyaudyutīnāṃ ghane

lakṣmījānidine dale tu dhava lekhīḥ | (!)

Excerpts

Beginning

[Ṭīkā]

śrīganeśāya namaḥ ||

śrīḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

pratyaktatvavivekasya (!) kriyate padadīpikā 1

prāripsitasya graṃthasyā ʼvighnenaparisa(2)māptipracayagamanābhyāṃ śiṣṭācāra pariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśiṣyārthaṃ ślokenopanibadhnātiḥ (!) arthā(3)d viṣayaprayojane ca sūcayati nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagad ānaṃdakaraḥ paramātmā eṣa hy evānaṃdayati śruteḥ (fol. 1v1–3)

[Mūla]

namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane

savilāsa mahāmoha grāhagrāsaikakarmaṇe 1

(6)tatpādāṃburuhadvaṃdva sevā nirmalacetasāṃ

sukhabodhāya tatvasya (!) vivekoyaṃ vidhīyate 2 (fol. 1v6,2r6)

End

[Mūla]

pramāṇotpāditā vidyā pramāna prabalad vinā ||

na naśyati na vedāntāt prabalaṃ mānamīkṣate 108

(4)tasmād vedānta saṃsiddhaṃ sad advaitaṃ na bādhyate ||

antakāle py atobhūta vivekān nirvṛttiḥ sthitāḥ 109 (fol. 23r3–4)

[Ṭīkā]

nanu prāṇaviyogakāle mūrcchādinā jñānanāśe bhrāntisyād eva ity āśaṅkya jñānanāśābhāve dṛṣṭāntam āha || ⟨idine⟩ diene iti | yathā praty aham adhīte vede (10) svapnasu[ṣu]ptādyavasthāyāṃ vismṛte pi pare dyur anadhītavedatvaṃ nāsti | tathā mṛtyukāḷe pi tatvānusandhānābhāve (!) pi jñānanāśābhāva ity arthah 107

(1) jñānanāśābhāvam eva upapādayati | pramā⟨r⟩ṇetyāditi (!) 108 upapāditam artham upasaṃharati tsmād iti 109 (fol. 22v9–23r1)

Colophon

[Mūla]

iti śrīvidyāraṇyamunikṛtāyāṃ vedāntapañcadaśyāṃ pañcabhūtaviveko nāma dvitīyaṃ prakaraṇaṃ sampūrṇam || (fol. 23r5)

[Ṭīkā]

iti śrīmat paramahaṃṣaparivrājakācārya śrībhāratītīrthavidyāraṇyamunivaryaśiṣyeṇa śrīrāmakṛṣṇākhyaviduṣā viracitā pañcabhūtavivekatātparyadīpikā samāptām aglovīvīt (!)

|| śrīgaṇapataye namaḥ || ||

aṅkendudakadairmete (!) śakara ite patyaudyutīnāṃ ghane

lakṣmījānidine dale tu dhava lekhīḥ || śrīrāmakṛṣṇa śrīrāmakṛṣṇagopāla || (!) (fol. 23r12, 6–7)

Microfilm Details

Reel No. A 90/21

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-06-2005

Bibliography