A 90-22 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 90/22
Title: Pañcadaśī
Dimensions: 32 x 15 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5637
Remarks:


Reel No. A 90-22 Inventory No. 42537

Title Pañcadaśī

Author Vidyāraṇya

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 15.0 cm

Folios 42+1

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso is not continued,

Place of Deposit NAK

Accession No. 5/ 5637

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

–tathā vidhāṃ ||

paraṃbrahma tayoś caikyaṃ śrutyaṃteṣūpadiśyaṃte || 10 ||

abhānena paraṃprema bhānena vi(2)ṣaye spṛhā ||

ato bhānepyabhātāsau paramānaṃdatātmanaḥ || 11 ||

adhyetṛvargamadhyastha putrādhyaya(3)naśabdavat ||

bhānepyabhānaṃ bhānasya pratibaṃdhena yujyate || 12 ||

pratibaṃdhosti bhātīti vyavahārā(4)rha vastuni ||

tan nirasya viruddhasya tasyotpādanam ucyate || 13 || (exp.1:1–4)

End

dha(9)nyohaṃ dhanyohaṃ

tṛpter me kopamā bhavelloke ||

dhanyohaṃ dhanyohaṃ

dhanyodhanyaḥ punaḥ punar dhanyaḥ || 95 ||

aho (10) puṇyam ahopuṇyaṃ phalitaṃ phalitaṃ dṛḍhaṃ ||

asya puṇyasya sampatter aho vayam aho vayaṃ || 96 ||

aho śāstra(1)m aho śāstram ahogurur aho guru ||

aho jñānam aho jñānam aho sukham aho sukhaṃ || 97 ||

tṛptidīpam imaṃ (2)nityaṃ ye tu sadadhatte (!) budhāḥ ||

brahmānaṃde nimajjaṃtas te tṛpyaṃti niraṃtaraṃ || 298 || (exp.46a:8–46b:2)

Colophon

iti śrīvidyāraṇya(3)kṛta pañcadaśyāṃ tṛptidīpaprakaraṇam || (exp.46b:2–3)

Microfilm Details

Reel No. A 90/22

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-06-2005

Bibliography