A 900-10 Vedāntaśikhāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/10
Title: Vedāntaśikhāmaṇi
Dimensions: 25.3 x 10.9 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1719
Acc No.: NAK 1/1295
Remarks:


Reel No. A 900-10 Inventory No. 86525

Title Vedāntaśikhāmaṇiṭīkā

Remarks a commentary Vedāntaśikhāmaṇi assigned to the Vedāntaparibhāṣā

Author Rāmakṛṣṇādhvari

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.3 x 10.9cm

Folios 76

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: ve.pa.ṭī. and rāmaḥ

Scribe Rāmadatta Śarmā

Date of Copying ŚS 1719

Place of Deposit NAK

Accession No. 1/1295

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | |

oṃ brahmaṇe namaḥ | |

naidāghabhānukiraṇeṣvivavāripūraḥ

sarve vibhāti yad abodhavaśāt prapaṃcaḥ |

mā(2)lāphaṇīva ca nimīlati yat prabodhāt

tad brahma naumi sukham advayam ātmarūpam || 1 ||

āsitor āsumeror api bhuvi viditā(3)n dharmarājādhvarīndrān

vaṃde haṃ tarkacūḍāmaṇimaṇijananakṣīradhīṃs tātapādān |

yat kāruṇyāt mayā bhūd adhigatam a(4)dhikaṃ durgrahaṃ sūkṣmadhīkair

apyāt taṃ śāstrajātaṃ jagati makhakṛtā rāmakṛṣṇāhvayena || 2 || (fol. 1v1–4)

End

tad evam iti

pramādalikhitaṃ tyaktaṃ pra(3)mādālasyadoṣataḥ ||

tat kṣantavyaṃ budhaiḥ sadbhiḥ kṣamā hi viduṣāṃ dhanam || 1 ||

suvarṇakhacitākārā kṛtir eṣā mayā kṛ(4)tā ||

viduṣām astu vedāntaśikhāmaṇir alaṃkriyā || 2 ||

anena mat prabaṃdhena vedāntārthāvalamvinā ||

gurukāruṇya(5)labdhena tārakaṃ brahma tuṣyatu || 3 ||

vande haṃ vandanīyānāṃ vandyāṃ vācām adhīśvarīm ||

kāmitāśeṣakalyāṇakalanā(6)kalpavallarīm || 4 || (fol. 76r2–6)

Colophon

iti śrīmad dharmarājādhvarīṃdrātmaja śrīrāmakṛṣṇādhvari viracite vedāntaśikhāma(7)ṇau aṣṭamaḥ parichedaḥ (!) samāptaḥ samāptaścāyaṃ graṃthaḥ | | idaṃ pustakaṃ rāmadattaśarmaṇā likhitaṃ etallekha(8)nena tārakaṃ brahma saṃtuṣyatutarām | śrīśāke 1719 rāmo jayati sarvatra śivo me astu | | | (fol. 76r6–8)

Microfilm Details

Reel No. A 900/10

Date of Filming 10-07-1984

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-12-2005

Bibliography