A 900-11 Vedāntarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/11
Title: Vedāntarahasya
Dimensions: 21.5 x 9.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1913
Acc No.: NAK 5/6989
Remarks:


Reel No. A 900-11 Inventory No. 105816

Title Vedāṃtarahasya

Author Vāgśīśa Bhaṭṭācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.5 x 9.2 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: ve. dāṃ. ra / sya and rāmaḥ

Scribe Kṛṇārāma Śarmā

Date of Copying ŚS 1778 VS 1913

Place of Deposit NAK

Accession No. 5/6989

Manuscript Features

Excerpts

Beginning

oṃ saccidānandasvarūpiṇe paramātmane [na]maḥ || ||

nisargasundaraṃ divyaṃ saccidānandavigraha(2)m ||

vande vedāntavāgīśabhaṭṭācāryyaḥ sureśvaram || 1 ||

atha vedāntara[[ha]]syam ucyate

(3) padārtho dvividhaḥ ||

caitanyaṃ jaḍaṃ ca ||

caitanyam api anekavidham || tathā hi ||

e(4)kam īśvara saṃjñaṃ māyopahitaṃ || aparaṃ jī[[va]]saṃjñaṃ avidyopahitaṃ || (fol. 1v1–4)

End

vidvān chivyopadeśṭā jīvanmukto bhavati | saṃcitakarmaṇāṃ vināśopi ○ tatra (2) bhagavad vākyaṃ pramāṇam || jñānāgni (!) sarvakarmāṇīti ○ sarvakarmāṇi saṃci(3)tānītyarthaḥ na tu prārabdhāni○ teṣāṃ bhogaika nāśyatvāt ○ prārabdhanāśānaṃ(4)taraṃ acireṇa prāpta sva svarupaḥ videhakaivalyo bhavati || || (fol. 8v1–4)

Colophon

iti śrīvedāṃta(5)vāgīśabhaṭṭācāryaviracite vedāntarahasyākhyaṃ prakaraṇaṃ samāptim aga(6)mat || śubham astu || śāke 1778 samvat 1913 sāla miti ā(7)śvina vadi 30 roja 1 likhitam idam pustakaṃ krṣṇārāmaśarmmaṇā (fol. 8v4–7)

Microfilm Details

Reel No. A 900/11

Date of Filming 10-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-12-2005

Bibliography