A 900-5 Vāsiṣṭhacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/5
Title: Vāsiṣṭhacandrikā
Dimensions: 29.3 x 12.7 cm x 36 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/172
Remarks:


Reel No. A 900-5 Inventory No. 85641

Title Yogavāśiṣṭhacandrikā

Remarks with a commentary by Ātmasukha

Author Vālmīki / Ātmasukha

Subject Vedānta

Language Sanskrit

Text Features up to tṛtīyasarga of the Vairāgyaprakaraṇa

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 29.3 x 12.7 cm

Folios 35

Lines per Folio 11–12

Foliation figures in the lower right hand margin of verso

Place of Deposit NAK

Accession No. 4/172

Manuscript Features

Text begins from the fol. no. 3r completed

Excerpts

«Beginning of the root text:»

| divi bhūmau tathākāse bahir aṃta (!) ca me vibhuḥ |

yo vibhātyavabhāsātmā tasmai sarvātmane namaḥ || (fol. 3v7)

«Beginning of the commentary:»

bhagavan nārāyaṇaḥ kalpādau kṣetrāṇi tamas pradhāno jīvāṃś ca citpradhāno bhāvanā jñānakarmānusāreṇa sasarja | (!) tathā co(2)ktam ācāryaiḥ |

tamaḥ pradhānaḥ kṣetrāṇāṃ citpradhānaś cidātmanāṃ

paraṣkāraṇatāmeti bhāvanā jñānakarmabhir iti | (fol. 2v1–2)

«End of the root text:»

vālmīkir uvāca || ||

iti nigaditavān asau mahā(7)tmā

parikārabaṃdha gṛhītavatkṛ (!) tejāḥ |

akathayad idam ajñato ya śāṃtyai (!)

paramapadaikavibodhanaṃ va(8)siṣṭhaḥ (!) | (fol. 37r6–8)

«End of the commentary:»

ādiśasi ājñāpāyasi | parikarabaṃdheti | abhivada geya yogino ye parikaras teṣāṃ parikarāṇāṃ baṃdhanena gṛhītaṃ svākṛtaṃ ca (2) vaktṛtejo yena sa parikarabaṃdha gṛhīta(9)vaktṛtejāḥ || (fol. 37r1–2,9)

Colophon

iti śrīvālmīkiye mokṣopāye vairāgyaprakaraṇe tṛtīyaḥ sarggaḥ || || ||(fol. 37r8)

iti śrīmatparamahaṃsaparivrājakācāryottamapūjyapādaśiṣya śrīmad ātmasukhakṛtau vā(10)śiṣṭacaṃdrikāyāṃ (!) vairāgyaprakaraṇaṃnāma tṛtīyaḥ sargaḥ saṃpūrṇaḥ || || vairāgyaprakaraṇaṃ samāptaṃ || || śrīrāmā(11)ya namaḥ || || || (fol. 37r9–11)

Microfilm Details

Reel No. A 900/5

Date of Filming 10-07-1984

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-12-2005

Bibliography