A 900-7 Vākyavṛttiprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/7
Title: Vākyavṛttiprakāśikā
Dimensions: 25.6 x 11.3 cm x 33 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1697
Remarks: subject uncertain; b Jñānasvarūpaviśveśvara; = B 48/36?


Reel No. A 900-7 MTM Inventory No.: 105349

Title Vākyavṛttiprakāśikā

Author Viśveśvara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, faded and damaged right-hand margin

Size 25.6 x 11.3 cm

Folios 33

Lines per Folio 14

Foliation figures in the upper left-hand margin on the vero under the marginal title: vākya. ṭī and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

On the first exposure is written:

vedānta vākyavṛttiprakāśikā (śaṅkarācāryakṛtāyāṃ vākyavṛtteḥ prakāśikā viśveśvarakṛtā) 1

Excerpts

Beginning

gaṇeśāya namaḥ |

śrīgurubhyo namaḥ || ||

brahmāhametan mayi bhāti viśvaṃ

śrīmādhava prājñaguroḥ (2)(pra)sādāt ||

anvarthaviśveśvarapaṃḍītākhyaḥ

tasyāṃghripadmaṃ praṇatosmi nityaṃ || 1 ||

śrutismṛtipurā(3)(ṇā)nām ālayaṃ karuṇālayaṃ |

namāṃi bhagavatpādaṃ śaṃkaraṃ lokaśaṃkaraṃ || 2 ||

paramakṛpānidhiśrī(4)(śaṃ)karācāryabhagavatpādas tāpatrayārkkasaṃtaptānām aparimitajananādi saṃsārādhvaparipīḍi(5)(tā)nāṃ ātmajñānaśiśiramadhurajalākākṣīṇāṃ (!) || 3 (fol. 1v1–5)

End

bhidyate hṛdayagranthiḥ chidyaṃte sarvasaṃśayāḥ |

kṣyaṃte (6) cāsya karmāṇi tasmin dṛṣṭe parāvare |

jñānāgni sarvakarmāṇi bhasmasāt kurute tathā |

jñānaṃ labdhvā pa(7)rāṃ śāṃtiṃ acireṇādhi gacchati |

tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ |

brahmaveda (!) brahmaiva bhava(8)ti | tarati śokaṃ ātmavit | brahmavid āpnoti paraṃ | ityādi śrutismṛtipurāṇebhyaḥ ayam arto adhya(9)vasīyate || 54 (!) || (fol. 33r5–9)

svaprākāśa sa‥dānaṃdādhyarūpe ātmani nāstīti niścayena pravilīpya tataḥ nityaśuddhabuddhamuktasvabhāvaḥ paripūrṇānaṃdādvayabrahmaivāhamāsmi ahaṃ brahmāsmīti jñātvā jīvanmuktaḥ kṛtakṛtyo bhavati || || (fol. 35r4–6)

Colophon

iti śrīmat paramayogīmādhavaprājñaguruprasādāsāditāparimitānandajñānasvarūpaviśveśvarapaṇḍitaviracitavākyavṛttiprakāśikā saṃpūrṇā || śrī || śrī śrī || ||

bhagnapṛṣṭhakaṭigrīva baddhamuṣṭir adhomukhaḥ

kaṣṭena likhito grantho yatnena paripālaya (!) || (fol. 33r9–11)

Microfilm Details

Reel No. A 0907/07a

Date of Filming 10-07-1984

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/

Date 27-12-2005

Bibliography