A 900-9 Vedāntaśikhāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/9
Title: Vedāntaśikhāmaṇi
Dimensions: 33.8 x 12.9 cm x 206 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/567
Remarks: b Rāmakṛṣṇādhvari; B 75/5


Reel No. A 900-9 Inventory No. 86524

Title Vedāntaśikhāmaṇi

Subject Vedānta

Language Sanskrit

Text Features different aspects of mankind

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 1, 82–99,

Size 33.8 x 12.9 cm

Folios 206

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ve. pa. ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 3/567

Manuscript Features

Correction of the folio 181 is added on the last 3 exposures.

Excerpts

Beginning

karttṛkatvānumitau viṣayatvāt |

tatścānumānaṃ jagannirmātari sarveśvare pramāṇam | tathā | yatto vā (2) imāni bhūtā (!) vijāyaṃte || yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ | tasmād etad brahmanāmarūpam a(3)nnaṃ ca jāyate ityādi śrudiś ca sarvajñeśvare pramāṇam || nāpi lakṣaṇābhāvaḥ || (fol. 2v1–3)

End

tadevam iti

pramādalikhitaṃ tyaktaṃ pramādā(7)lasyadoṣataḥ ||

tat kṣanavyaṃ budhaiḥ sadbhiḥ kṣamā hi viduṣāṃ dhanam || 1 ||

suvarṇakhacitākārā kṛtir eṣā (8) mayā kṛtā ||

viduṣām astu vedāntaśikhāmaṇir alaṃkriyā || 2 ||

anena matprabaṃdhena vedāntārthāvalam(1)vinā ||

gurukāruṇyalabdhena tārakaṃ brahma tuṣyatu || 3 ||

vande haṃ vandanīyānāṃ vandyāṃ vācāṃ adhīśvarīm ||

(2) kāmitāśeṣakalyāṇakalanākalpavallarīm || 4 || (fol. 205v6–9206r2)

Colophon

iti śrī[[ma]]d dharmarājādhvarīndrātmaja śrīrāmakṛṣṇādhvariviracite vedāntaśikhāmaṇau aṣṭamaḥ parichedaḥ (!) samāptaḥ samāptaścāyaṃ graṃthaḥ || || ❁ || (fol.206r2–3)

Microfilm Details

Reel No. A 900/9

Date of Filming 10-07-1984

Exposures 194

Used Copy Kathmandu

Type of Film positive

Remarks by Rāmakṛṣṇādhvari; B 75/5; Twice filmed fol.19, 28, 33, 42, 102,

Catalogued by MS/SG

Date 2812-2005

Bibliography