A 901-1 Vedāntasūtravṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 901/1
Title: Vedāntasūtravṛtti
Dimensions: 29.4 x 9.9 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6860
Remarks:


Reel No. A 901-1 Inventory No. 86535

Title Vedāntasūtravṛtti

Author Raṅganātha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; the upper left-hand corner of the fol. 1(v) is damaged

Size 29.4 x 9.9 cm

Folios 117

Lines per Folio 9

Foliation figures in the both margin on the verso, in the upper left-hand margin under the abbreviation ve. sū. vṛ. and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 5/6860

Manuscript Features

Excerpts

Beginning

śrī gaṇeśa- ///

/// -caram |

śrīvāsudevaṃ sāṣṭāṅgaṃ praṇamya sakaleṣṭadam || 1 |

vidyākaraṇakṛtaiḥ ślokair nṛsiṃhāśramasū(2)ktibhiḥ (!) ||

saha- /// -bhāṣyānusāri- ///

ānandāśramapādābjaparāgāṇāṃ kṛpābalāt |

likhyate raṅganāthena vidvajjanamanoharā || 3 || (fol. 1–2)

End

śiṣṭair ayaṃ na vyavahāryaḥ || prāyaścittenāmu(8)ṣmikaśuddhau satyām api prāyaścittādarśanavacanāt || kamato vyavahāryas tu vacanād iha jāyate iti vacanāc ca nāsya aihikī śuddhi(9)r asti iti || 12 ||

aṃgāvabaddho pāsaneṣu karttā viciṃtyate || tatra

aṃgadhyānaṃ yājamānam ārtvijyaṃ vā yataḥ phalaṃ ||

dhyātur eva śrūtaṃ ta- /// (fol. 117v7–9)

Sub-colophon

iti śrīmatparamahaṃ(5)saparivrājakācāryaśrīānandāśramacaraṇāravinde sevāparāyaṇena naraṅganāthena likhitāyāṃ vyāsasūtravṛttau dvitīyādhyāyasya caturthaḥ pā(6)daḥ samāptaś ca dvitīyo dhyāyaḥ ||     || (fol. 74v4–6)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 901/1

Date of Filming 10-07-1984

Exposures 127

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 13v–15r, 26v–27r, 30v–31r, 57v–58r, 65v and 105v–106r

Catalogued by MS

Date 18-07-2006

Bibliography