A 901-3 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 901/3
Title: Vedāntaparibhāṣā
Dimensions: 25.5 x 10.9 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1338
Remarks:


Reel No. A 901-3 Inventory No. 105795

Title Vedāntaparibhāṣā

Author Dharmarāja Dīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.9 cm

Folios 27

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. pa. and in the lower right-hand margin under the word rāmaḥ

Donor Prayāgadatta Pṇḍita

Place of Deposit NAK

Accession No. 1/1338

Manuscript Features

Śaktigrahaṃ vyākaraṇopamānakośāptavākyād vyavahārataś ca

Vākyasya śeṣād vivṛter vadanti sāṃnidhyataḥ siddhapadasya saṃdyāḥ (!) || 1 ||

śrīprayāgadattapaṇḍitasyedaṃ pustakam ||

Marginal notes are written at the top, bottom, right and left border of MS.

Excerpts

Beginning

śrīgoviṃdāya namaḥ ||

yad avidyā vilāsena bhūtabhautikasṛṣṭayaḥ ||

taṃ naumi paramātmānaṃ saccidānandavigraham || 1 ||

brahmabodhā(2)ya maṃdānāṃ vedāṃtārthāvalaṃbinī ||

dharmarājādhvarīndreṇa paribhā[[ṣā]] vitanyate || 2 ||

iha khalu dharmārthakāmamokṣesu caturvidhapu(3)ruṣārtheṣu mokṣa eva paramapuruṣārthaḥ || (fol. 1v1–3)

End

upāsanādisaṃsiddhaṃ toṣiteśva(11)racoditaṃ |

adhikāraṃ samāpyaite praviśaṃti paraṃ padam iti |

etac caikamuktau sarvamuktir iti pakṣe nopapadyate ||

tasmād ekā vidyā pa(12)kṣe pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā || tad evaṃ brahmajñānān mokṣaḥ |

mokṣaś cānarthanivṛttir niratiśa(13)yabrahmānaṃdāvāptiś ceti siddhaṃ prayojanam || (fol. 27r10-–13)

Colophon

iti vedāṃtaparibhāṣā dharmarājadīkṣitaviracitā samāptā || śubham astu || (fol. 27r13)

Microfilm Details

Reel No. A 901/3

Date of Filming 10-07-1984

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r and 26v–27r

Catalogued by MS

Date 18-07-2006

Bibliography