A 901-4 Vedāntaparibhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 901/4
Title: Vedāntaparibhāṣā
Dimensions: 28.2 x 11.9 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/98
Remarks:


Reel No. A 901-4 Inventory No. 105799

Title Vedāntaparibhāṣā

Author Dharmarājādhvarīṃdra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.2 x 11.9 cm

Folios 25

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. pa. bhā. and in the lower right-hand margin under the word rāmaḥ

Scribe Durgādatta

Date of Copying ŚS 1778

Place of Copying Lakṣmaṇapura

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

śrīhayavadanāya namaḥ

oṃm (!).

yad avidyā vilāsena bhūtabhautikasṛṣṭayaḥ

taṃ naumi paramātmānaṃ saccidānaṃdavigra(2)ham 1

yad antevāsi paṃcāsyair nirastā bhedivāraṇāḥ

taṃ praṇaumi nṛsiṃhākhyaṃ yatīṃdraṃ paramaṃ guham 2

śrīmadveṅkaṭanāthākhyān ve(3)lāṅguḍinivāsinaḥ

jagadgurūn ahaṃ vaṃde sarvataṃtraprakāśakān 3 (fol. 1v1–3)

End

tad uktam ācāryavācaspatimiśraiḥ

upāsanādisaṃsiddhitoṣi(8)teśvaracoditam

adhikāraṃ samāpyaite praviśanti paraṃ padam iti

etac caikamuktau sarvamuktir iti pakṣe nopapadyate tasmād ekā vidyā (9) pakṣe pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā. tad evaṃ brahmajñānān mokṣaś cānarthanivṛttir niratiśayabrahmānaṃdāvā(10)ptiś ceti siddhaṃ prayojanam ❁ (fol. 25v7–10)

Colophon

iti śrīdharmarājādhvarīṃdraviracitāyāṃ paribhāyāṃ (!) prayojanaparicchedaḥ samāptaḥ ❁ (11) likhitam idam utprabhātīya durgādattena vasvadyadrikuśake bhādrakrṣṇaṣaṣṭhyāṃ gurau lakṣmaṇapure śubham astu tarām.

rāmāya namaḥ || (fol. 25v10–11)

Microfilm Details

Reel No. A 901/4

Date of Filming 10-07-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by MS

Date 18-07-2006

Bibliography