A 901-6 Vedāntasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 901/6
Title: Vedāntasāra
Dimensions: 23.1 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/98
Remarks:


Reel No. A 901-6 Inventory No. 86441

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 23.1 x 10.0 cm

Folios 14

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vedā. sā. and in the lower right-hand margin under the word rāmaḥ

Scribe Prabhākara Bhaṭṭa

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

akhaṃḍaṃ saccidānaṃdam avāṅmanasagocaraṃ |

ātmānam akhilādhāram āśraye bhī(2)ṣṭasiddhaye | 1 ||

arthato py advayānaṃdān atītadvaitabhānataḥ |

gurūn ārādhya vedāṃtasāraṃ vakṣye yathāmati (3) || 2 ||

vedāṃto nāmopaniṣatpramāṇaṃ | tad upakārīṇi ca śārīrakasūtrādīni | asya vedāṃtaprakaraṇa(4)tvāt tadīyair evānubaṃ⟪dhyai⟫ | dhais tadvattāsiddher na te pṛthag ālocanīyāḥ (fol. 1v1–4)

End

sukhaduḥkhalakṣaṇānyāṃtaraphalāny anubhavaṃtaḥ karaṇābhāsādīnām ava bhā(6)sakaḥ [[sa]]n tadavasāne pratyagānaṃdaparebrahmaṇi prāṇe līne satyaṃ jñānatatkāryasaṃskārāṇā(7)m api vināśāt paramaṃ kaivalyaṃ ānaṃdaikar⟨e⟩[a]sam akhilabhedapratibhāsarahitam akhaṃḍaṃ bra(8)hmāvatiṣṭhate. na tasya prāṇā utkramaṃti (!) tatraiva (!) samavalīyaṃte vimuktaśca vimucyate (9) iti caivam ādiśruteḥ ||     || (fol. 14v5–9)

Colophon

iti vedāmtasāraḥ samāptaḥ ||      || ❁ || graṃthasaṃkhyā 265 (10) śrī bhavānīviśveśvaraprasādāt prabhākarabhaṭṭenedaṃ svārthaṃ parārthaṃ ca likhitaṃ śrīviśvanāthārpaṇam astu || (fol. 14v9–10)

Microfilm Details

Reel No. A 901/6

Date of Filming 10-07-1984

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r and 11v–12r

Catalogued by MS

Date 20-07-2006

Bibliography