A 901-7 Vedāntasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 901/7
Title: Vedāntasāra
Dimensions: 23.1 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5512
Remarks:


Reel No. A 901-7 Inventory No. 86449

Title Vedāntasāra

Author Sadānaṃda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; missing fols. are 7r–13v

Size 23.1 x 10.5 cm

Folios 19

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. ra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5512

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

akhaṃḍaṃ sac cidānaṃda⟪ṃ⟫m avāṅmanasagocaram ||

ātmānam akhi(2)lādhāram śraye ʼbhīṣṭhasiddhaye (!) || 1 ||

arthato py advayānaṃdān atītadvaitabhānataḥ ||

gurū(3)n ārādhya vedāṃtasāraṃ vakṣye yathāmati || 2 ||

vedāṃto nāmo paniṣat pramāṇaṃ tad upa(4)kārīṇi śārīrakasūtrādīni ca || (fol. 1v1–4)

End

pratya(4)gānandaparabrahmaṇi prāṇe līne sati ajñānatatkāryasaṃskārāṇām api vināśāt para(5)makaivalyam ānaṃdaikarasam akhilabhedapratibhāsarahitam akhaṇḍabrahmāvatiṣṭhate | na (6) tasya prāṇā utkrāmaṃty atraiva samavalīyaṃte vimuktaś ca vimucyata ityādiśruteḥ ||     || (fol. 25v3–6)

Colophon

iti śrīsadānandaviracite vedāntasārākhyaṃ prakaraṇaṃ samāptam śubham ||     || (26r1) vedāntasārasamāptam |     || maṃgalaṃ bhūyāt śubham || śu[bha]m astu sarvadā śubham || 380 || (fol. 25v7–26r1)

Microfilm Details

Reel No. A 901/7

Date of Filming 10-07-1984

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r

Catalogued by MS

Date 20-07-2006

Bibliography