A 902-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 902/2
Title: Bhagavadgītā
Dimensions: 24 x 8.4 cm x 112 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/329
Remarks:


Reel No. A 902-2 Inventory No. 7076

Title Bhagavadgītā

Remarks śrīdharīṭīkā- subodhinī

Author Śrīdhara Svāmī

Subject Vedānta

Language Sanskrit

Text Features text begins from the 5th stanza of the second adhyāya

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 23.0 x 8.0 cm

Folios 101

Lines per Folio 13

Foliation figures in middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/329

Manuscript Features

Excerpts

Beginning

ha naceti ||

etat (!) dvayormadhye no ʼsmākaṃ katarat kiṃ nāma garīyaḥ (!)

adhikataraṃ bhavatīti na vidmaḥ | tad eva dvyaṃ (2) darśayati yad vā etān vayaṃ jayema jeṣyāmaḥ | yadi vā no ʼsmān ete jayeyuḥ jaṣyaṃtīti | (fol. 5r1–2)

End

paramā(9)naṃdapādābjarajaḥśrīdhāriṇā dhunā

śrīdharasvāmīyatinā kṛtā gītā sūbodhinī ||

svaprāgalbhyabalād viloḍya bhagavad gītāṃ tadantargataṃ

tattvaṃ prepsur upaiti kiṃ gurukṛ⟪ta⟫pā pīyūṣadṛṣṭIṃ vinā |

(10) aṃbu svājalinā nirasya jalasher āditsur aṃtarmaṇīn |

āvartteṣu na kiṃ nimajjati janaḥ satkarṇṇa(1)dhāraṃ vinā || || (fol. 119r8 10 and 119v1)

Colophon

iti śrībhagavadgītāṭīkāyāṃ subodhinyāṃ śrīśrīdharasvāmiviracitāyāṃ pa(2)ramārthanirṇṇayo ʼṣṭāḍaśo ʼdhyāyaḥ samāptaḥ ṭīkā || || śubham astu sarvvajagatāṃ || || (fol. 199v1–2)

Microfilm Details

Reel No. A 902/2

Date of Filming 10-07-1984

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-01-2006

Bibliography