A 902-6(2) Śārīrakabhāṣya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 902/6
Title: Śārīrakabhāṣya
Dimensions: 25 x 10.6 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7516
Remarks:


Reel No. A 902-6 Inventory No.: 60958+59

Title Śāṅkarabhāṣyaratnaprabhā or Śārīrakabhāṣya

Remarks a commentary Ratnaprabhā on Brahmasūtraśāṃkarabhāṣya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 10.5 cm

Folios 50

Lines per Folio 10

Foliation figures on the end of the last line of the verso in the right hand margin

Place of Deposit NAK

Accession No. 5/7516

Manuscript Features

On the first exposure is written:

vedo vā prāya darśanāt iti adhikaraṇe tasmāt te [[yāanaṃ brahmaṇe mukhaṃ]] nātra yo vedāṃ jāyaṃte agne …arthavādopapattiś ca ṣaḍbhis tātparyanirṇayaḥ || 1 ||

Excerpts

Beginning

śrīnṛharaye namaḥ || ||

[[ jñānānaṃdamayaṃ devaṃ nirmalasphaṭikākṛtaṃ (!)

ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe || 1 || ]]

yam iha kāruṇikaṃ śaraṇaṃ gato

pyarisahodara āpa mahatpadaṃ

tam ahamām āāśu hariṃ paramāśraye

janakajāṃ(2)kamanaṃtasukhākṛtim 1

śrīgauryā sakalārthadaṃ nijapadāṃbhojena muktipradaṃ

prauḍhaṃ vighnavanaṃ haraṃ tam anaghaṃ śrīḍhuṃḍhituṃḍā⟨si⟩(3)sināṃ

vande carmakāpālikopakaraṇair vairāgyasaukhyāt paraṃ

nāstīti pradiśaṃta maṃtavidhuraṃ śrīkāśikeśaṃ śivam 2 (fol. 1v1–3)

End

na hi bījād aṃkuraḥ tato bījāṃtaraṃ ca yathā pratyakṣeṇa dṛśyate tadvad ātmano (9) dehāntaro saṃbaṃdhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ nāpy asti kaścid āgamaḥ | pratyutāsaṃgohītyādi śrutiḥ sarvakartṛtvaṃ vārayatīti (10) bhāvaḥ |

tatra yuktim āha○

kūṭasthasya kṛtyayogān na kartṛtvam ity arthaḥ | svato niṣkriyasyāpi kārakasanni–(fol.50v8–10)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 902/6

Date of Filming 11-07-1984

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-01-2006

Bibliography