A 902-8 Vaiyasikasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 902/8
Title: Vaiyasikasūtra
Dimensions: 28.4 x 12 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/98
Remarks:

Reel No. A 902/8

Inventory No. 84561

Title Vaiyāsakīyasūtra or Brahmasūtra

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.0 x 12.0 cm

Binding Hole

Folios 7

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title vai. sa. sū. and śivaḥ

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

athāto brahmajijñāsā |

janmādyasya yataḥ |
śāstrayonitvāt |
tat tu samanvayāt |
īkṣater nāśavdam |
upa(2)sūtrāṇi |
gauṇaścen nātmaśavdāt |
tanniṣṭhasya mokṣopadeśāt |
heyatvāvacanāc ca |
svāśrayāt |
gati sāmānyāt | 10
śrutatvāc ca adhi ānaṃ (3) damayobhyāsāt |
vikāraśabdān neti cen na prācuryyāt |
tad dhetuvyapadeśāc ca | (fol. 1v1–3)

End

bhāve jāgradvat |
pradīpavad āveśas tathā hi darśayati |
svāpyayasaṃpa(10)ttyor anyatarāpekṣam āviṣkṛtam hi |
jagadvyāpāravarjaṃ prakaraṇād asannihitatvāc ca |
pratyakṣopadeśād iti cen nādhikāri(1)kamaṇḍalasthokteḥ |
vikārāvartti ca tathā hi sthitim āha |
darśayataś caivaṃ pratyakṣānumāne |
bhogamātrasāmyaliṃgāc ca |
a(2)nāvṛttiḥ śabdā[[da]]nāvṛttiḥ śabdāt | 22 | (fol. 7r10–11&7v1–2)

Colophon

iti vaiyyāsakisūtre caturthādhyāyasya caturthaḥ pādaś caturthodhyāyaḥ samāptaḥ śubham astu ❖ (fol. 7v2)

Microfilm Details

Reel No. A 902/8

Date of Filming 11-07-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fols. 5v6r & 6v7r

Catalogued by MS/SG

Date 05-01-2006