A 902-9 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 902/9
Title: Bhagavadgītā
Dimensions: 17 x 13.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/104
Remarks:


Reel No. A 902-9 Inventory No. 7149

Title Śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Text Features prakīrṇapatra

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, completely disordered

Size 17.0 x 13.0 cm

Folios 6

Lines per Folio 14

Foliation figures in lower right-hand margin on the first and second exposure under the marginal title: gī. and rāmaḥ

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

gurave namaḥ

oṃ asya śrībhagavadgī(2)tāmālāmaṃtrasya śrībhagavān vedavyāsaṛṣir anuṣṭup chandaḥ śrī(3)kṛṣṇa paramātmādevatā aśocyānanvaśocas tvaṃ prajñāvādāṃś ca bhā(4)ṣasa iti bījaṃ sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ (5) ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyā[mi] (!) mā śuca iti kīlakam (fol. 1r1–5)

End

saṃjaya uvācaḥ

evam uktvārjunaḥ saṃkhye ratho(6)pastha upāviśat

visṛjya saśaran cāpaṃ śokasaṃvignamānasaḥ 47 (fol. 5r5–6)

Colophon

iti śrībhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛ(8)ṣṇārjunasaṃvāde arjunaviṣādonāma prathamodhyāyaḥ 1 (fol. 5r7–8)

hatvārthakāmāṃs tu gurūn ihaiva

bhuṃjīya bhogān rudhirapradigdhān 5

Microfilm Details

Reel No. A 902/9

Date of Filming 11-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-0-2006

Bibliography