A 903-4 to A 904-1 Bhagavadgītā with Subodhinī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 903/4
Title: Bhagavadgītā
Dimensions: 0 x 0 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/922
Remarks:


Reel No. A 903-4 to A 904-1

Inventory No. 8259

Title Bhagavadgītā with Subodhinī

Remarks a basic text with commentary on it

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State damaged

Size 35.0 x 12.0 cm

Binding Hole

Folios 153

Lines per Folio 13

Foliation figures in both margins of the verso; marginal title is gī.

Scribe Harikṛṣṇa

Place of Copying Maṇikarṇikāsamīpe

Place of Deposit NAK

Accession No. 1/922

Manuscript Features

Excerpts

Beginning

[ṭīkāṃśaḥ]

śrīgaṇeśāya namaḥ

śeṣāśeṣa mukhavyākhyā cāturyaṃ tveka vakrataḥ |
dadhānam adbhutaṃ vaṃde paramānaṃdamādhavam ||

śrīmādhavaṃ praṇamyo mādhavaṃ viśveśam ādarāt ||
yadbhaktiḥ yaṃtritaḥ kurvve gītāvyākhyāṃ suvodhinīm | (fol. 1v1–2)

[mūlāṃśaḥ]

dhtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ ||
māmakā pāṇḍavāś caiva kum akurvvata saṃjaya || 1 || (fol. 1v6)

End

[mūlāṃśaḥ]

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ
tatra śrīr vijayobhūtir dhruvānītir matir mama 78 (fol. 152r5)

[ṭīkāṃśaḥ]

svaprāgalbhya valādviloḍaya bhagavadgītās tad antarggataṃ tatvaṃ prepsu rupaiti kiṃ gurukṛpā pīyūṣadṛṣṭiṃ vinā aṃvu svāṃjalinā nirasya jaladher āditsutantarmmaṇī tāvartteṣu nakiṃ nimajjati janaḥ sarkarṇadhāraṃ vinā 3 (fol. 153v2–4)

Colophon

[mūlāṃśaḥ]

iti śrībhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde paramārthanirṇayonāmāṣṭādaśodhyāyaḥ 18 (fol. 152v5–6)

[ṭīkāṃśaḥ]

iti śrībhagavatā ṭīkāyāṃ suvodhinyāṃ śrīdharasvāmiviracitāyāṃ paramārthanirṇayonāmāṣṭādaśodhyāyaḥ samāptaḥ śubham astu līṣīkaṃ harīkṛṣṇa maṇiṃkarṇikāsamīpe (fol. 153v4–6)

Microfilm Details

Reel No. A 903/4–904/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 26-08-2004