A 904-2 Guḍhārthadīpikā on Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 904/2
Title: Bhagavadgītā
Dimensions: 28.4 x 12.3 cm x 388 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/572
Remarks:


Reel No. A 904/2

Inventory No. 7083

Title Guḍhārthadīpikā

Remarks a commentary on Śrimadbhagavadgītā

Author Madhusūdanasarasvatī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State damaged

Size 28.4 x 12.3 cm

Binding Hole

Folios 390

Lines per Folio 10–11

Foliation figures in the upper left-hand margins under the abbreviation gītā. ma. and in the lower right-hand marin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/572

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīkṛṣṇāya namaḥ

śrīgaṃgāyai namaḥ

śrīgurubhyo namaḥ ||

śrīgopālāya na(2)maḥ

devakīna[n]danāya namaḥ ||

śrīsarasvatyai namaḥ ||    ||

bhagavatpādabhāṣyārtham ālocyātiprayatnataḥ ||
(3) prāyaḥ pratipadaṃ kurve gītāgūḍhārthadīpikāṃ 1

sahetukasya saṃsārasyātyaṃtoparamātmakaṃ ||
paraṃ (4) niḥśreyasaṃ gītāśāstrasyoktaṃ prayojanaṃ || 2 || (fol. 1v1–4)

End

iha yo sti vimohayan manaḥ
paramānaṃda(8)ghanaḥ sanātanaḥ |
guṇadoṣabhṛdeṣaevanas
tṛṇatulyau (!) yad ayaṃ janaḥ || 4 || (!)

śrīrāmaviśveśvaramadhavānāṃ (!)
pra(9)sādam āsādyā (!) mayā gurūṇāṃ |
vyākhyānam etad vihitaṃ subodha (!)
samarppitaṃ tac caraṇāṃbujeṣu || 5 || (fol. 390r7–9)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśva(390v1)rasarasvatīpūjyapādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrībhagavadgītāgūḍhārthadīpikāyā(2)m aṣṭādaśo dhyāyaḥ samāptaḥ | graṃthasaṃṣā (!) || ❁❁ || ❁❁ || ❁❁ || ❁❁ || ❁❁ || ❁❁ ||    || (3) [[idaṃ pustaka (!) vāvadeva (!) pustaka (!) graṃthasaṃkhyā 12000 ||    || (fol. 390r9–390v3)

Microfilm Details

Reel No. A 904/2

Date of Filming 12-07-1984

Exposures 405

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 21-07-2006