A 905-1(4) Rāmacandranāmāṣṭottaraśata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 905/1
Title: Rāmacandranāmāṣṭottaraśata
Dimensions: 16.5 x 7 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1592
Remarks:

Reel No. A 905-1

Inventory No. 57404

Title Rāmacandranāmāṣṭottaraśata

Remarks OR Rāmāṣṭottaraśatanāma; from Padmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; worm damage in the margin

Size 16.5 x 7.0 cm

Binding Hole none

Folios thyāsaphū (leporello) 20

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 1/1592

Manuscript Features

Unknown number of folios are missing at both ends of the MS.

The following texts are found in the MS:

Side A

Side B

Excerpts

Beginning

❖ oṃ namaḥ śrīrāmacandrāya ||

śrīvedavyāsa uvāca ||

śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmmaṇaḥ |
nāmāṣṭaśatakaṃ puṇyaṃ mahāpātakanāśanaṃ || 1 ||

nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate |
kailāśaśikhare ramye viṣṇum ārādhya bhaktitaḥ || 2 ||

upaviṣṭas tato bhoktuṃ pārvvatīṃ śaṃkaro bravīt |
pārvvaty ehi mayā sārddhaṃ bhoktuṃ bhuvanavandite || 3 ||

tam āha pārvvatī devī japtvā nāmasahasrakaṃ |
tato bhokṣyāmy ahaṃ deva bhujyatāṃ bhavatā prabho || 4 || (exp. 16t1–6)

End

rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya śītāyāḥ pataye namaḥ || 46 ||

imaṃ mantraṃ mahādevi japann evam ahar niśaṃ |
mucyate sarvvapāpebhyo viṣṇusāyujyam āpnuyāt || 47 ||

śrīvedavyāsa uvāca ||

etac chrīrāmacandrasya māhātmyaṃ vedasaṃmitaṃ |
kathitaṃ tava gāṅgeya yatas tvaṃ vaiṣṇavottamaḥ || 48 ||    || (exp. 20t1–5)

Sub-colophon

iti śrīpadmapurāṇottarakhaṇḍe umāmaheśvarasamvāde śrīrāmamāhatmye śrīmahādevaproktaṃ śrīrāmacandranāmāṣṭottaraśataṃ samāptaṃ || ❁ || (exp. 20t6–7)

Microfilm Details

Reel No. A 905/1

Date of Filming 12-07-1984

Exposures 25

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 06-09-2013