A 905-2 Bhagavadgītā with Subodhinī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 905/2
Title: Bhagavadgītā
Dimensions: 35.7 x 15 cm x 112 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/914
Remarks:


Reel No. A 905/2

Inventory No. 7075

Title Bhagavadgītā with Subodhinī

Remarks a basic text with commentary on it

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 35.0 x 15.0 cm

Binding Hole

Folios 112

Lines per Folio 10

Foliation figures in both margins of the verso; marginal title is gītā.

Illustrations a picture in the middle of verso part (first fol.)

Place of Deposit NAK

Accession No. 1/914

Manuscript Features

Excerpts

Beginning

[ṭīkāṃśaḥ]

|| śrīgaṇeśāya namaḥ ||    ||

śeṣāśeṣa mukhavyākhyā cāturyyaṃ tvekavakrataḥ ||
dadhānam adbhutaṃ vaṃde paramānaṃda mādhavaṃ || 1 ||

(śrīmādhava praṇamyo) mādhavaṃ viśveśam ādarāt ||
tad bhaktiṃ yaṃtritā kurvve gītāvyākhyāṃ subodhinīṃ || 2 || (fol. 1v1–2)

[mūlāṃśaḥ]

dhṛtarṣṭṛa uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||
māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya || 1 || (fol. 2r5)

End

[mūlāṃśaḥ]

tacca saṃsmṛtya saṃsmṛtya rupam atyadbhutaṃ hare
vismayo me mahārājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīr vijayobhūtir dhruvānīti matir mama || 78 || (fol. 112v5–7)

Colophon

[mūlāṃśaḥ]

iti śrībhagavadgītāsū saptadaśodhyāyaḥ || (fol. 100v7)

[ṭīkāṃśaḥ]

iti śrībhagavadgītāṭīkāyāṃ suvodhinyāṃ śrīkṛṣṇārjunasaṃvāde śraddhāvivekoyogonāma saptadaśodhyāyaḥ ||    || (fol. 100v11)

Microfilm Details

Reel No. A 905/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-08-2004