A 905-3 Siddhāntatattvabindu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/3
Title: Siddhāntatattvabindu
Dimensions: 22 x 8.9 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/579
Remarks:


Reel No. A 905-3 Inventory No. 46703

Title Siddhāntatattvabindu

Author Madhusūdana

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.0 x 9.0 cm

Folios 37

Lines per Folio 8–9

Foliation figures in the middle of the right-hand margin on the verso

Scribe Devendra

Date of Copying SAM 767 ?

Place of Deposit NAK

Accession No. 1/579

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīśaṅkarācāryanavāvatāraṃ

viśveśvaraṃ viśvaguruṃ praṇamya |

vedāntaśāstraśravaṇālasānāṃ

(2) bodhāya kurve kam api prayatnaṃ ||

iha khalu sākṣāt paraṃparayā sarvvān eva jīvān samuddidhirṣur bhagavān śrīśaṃ(3)karo ʼnātmabhyo vivekenātmānaṃ nityaśuddhabuddhamuktasvabhāvaṃ saṃkṣepeṇa bodhayituṃ daśaślokī praṇinā(4)ya || (fol. 1v1–4)

End

yad atra sauṣṭhavaṃ kiṃcit adguror (!) eva me nahi |

yad atrāsauṣṭavaṃ kiṃ(2)cit tan mamaiva guror ⟪|⟫ nnahi || 3 ||

bahuyācanayā mayāyam alpau balabhadrasya kṛte kṛto nibaṃdhaḥ |

yad aduṣṭam ihāsti (3) yac ca duṣṭaṃ tad udārāḥ sudhiyo vivecayantu || 4 ||  (fol. 37r1–3)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvara(4)bhagavatpūjyapādaśiṣyaśrīmadhusūdanamuniviracitaḥ siddhāntatatvabinduḥ samāptaḥ || ❁ || ❁ ||  ○  ||

(5) urjjamāsi (!) kulācalā(ṅga)turagān saṃvatsare bibhrati

dvādaśyāṃ śaśihrasapakṣakalite siddhāntabinduṃ mu(6)dā |

vedāntākhilatatvasāralalitaṃ devendrapatro likhac

chiṣyārthaṃ madhusūdanena kṛtinā proktāni (7) yaḥ kautukāt || ○ || 

kṛṣṇārppaṇam astu || ○ || (fol. 37r3–7)

Microfilm Details

Reel No. A 905/3

Date of Filming 12-07-1984

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 19-12-2005

Bibliography