A 905-4 Sanatsujātīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/4
Title: Sanatsujātīya
Dimensions: 33 x 16 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1778
Acc No.: NAK 4/1174
Remarks: as Mahābh., udyogap., w bhāṣya b Śaṅkara; A 101/23


Reel No. A 905-4 Inventory No. 60577

Title Sanatsujātīya, Sanatsujātīyabhāṣya

Author Vedavyāsa, Śaṃkarācārya

Subject Vedānta

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 16.0 cm

Folios 37

Lines per Folio 11–14

Foliation figures in the upper left-hand margin under the abbreviation sa. bhāṣya. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Bālakṛṣṇa Śarmmā

Date of Copying ŚS 1778

Place of Deposit NAK

Accession No. 4/1174

Manuscript Features

Excerpts

«Beginning of the root text:»

vaiśaṃpāyana uvāca

(7) tato rājā dhṛtarāṣṭro manīṣī

saṃpūjya vākyaṃ vidureritaṃ tat

sanatsujātaṃ rahite mahātmā

papraccha buddhiṃ paramāṃ bubhūṣan 1 (fol. 1v6–7)

«Beginning of the commentary:»

śrīḥ

atha sanatsujātabhāṣyaṃ likhyate

namaḥ puṃse purāṇāya pūrṇānandāya viṣṇave

nirastanikhiladhvāṃtatejase viśvahetave 1

(2) nama ācāryebhyo brahmavidbhyaḥ sanatsujātavivaraṇaṃ saṃkṣepato brahmavijñāsūnāṃ (!) sukhāvabodhāyārabhyate

svataś citsadānandādvitī(3)yabrahmātmasvarūpo py ātmā svāśrayayāsvaviṣayayā svāvidyayā svānubhavagamyayā svābhāsyayā svābhāvikacitsadānaṃdādvitī(4)yabrahmātmasvabhāvāt pracyuto ʼ⟪‥⟫nātmani dehādāv ātmabhāvam āpanno ʼ prāptāśeṣapuruṣārthaḥ (fol. 1r1–4)

«End of the root text:»

aṇor aṇīyān sumanāḥ (4) sarvabhūtesv avasthitaḥ 

pitaraṃ sarvabhūtānāṃ puṣkaro nihitaṃ viduḥ || 31 (fol. 37r3–4)

«End of the commentary:»

tatraite ślokā bhavaṃti nityaśuddhabu(12)ddhamuktasvabhāvam īśānam ātmanā bhāvayan ṣaḍiṃdriyāṇi sanniyamya niścalaḥ asti vastu cidghanaṃ jagatprasūtikāraṇamanaś caraṃtaita(13)dudbhavaṃ (jagatamonudaṃcayat) tatpadaikavācakaṃ sadāmṛtaṃ niraṃjanaṃ cittavṛttidṛksukhaṃ tad asmy ahaṃ tad asmy aham iti 31 (fol. 37r11–13)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyām udyogaparvaṇi sana(5)tsujātīye caturtho dhyāyaḥ 4 (fol. 37r4–5)

«Colophon of the commentary:»

iti śrīśa(14)ṅkarabhagavatkṛtau sanatsujātīyabhāṣye caturtho ʼdhyāyaḥ samāptaḥ śrīśāke 1778 jyeṣṭhakṛṣṇa 10 likhitam idaṃ bālakṛṣṇaśarmaṇā (fol. 37r13–14)

Microfilm Details

Reel No. A 905/4

Date of Filming 12-07-1984

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 20-12-2005

Bibliography