A 905-5 Svātmasaṃvittyupadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/5
Title: Svātmasaṃvittyupadeśa
Dimensions: 29 x 10.6 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1558
Acc No.: NAK 3/65
Remarks:


Reel No. A 905-5 Inventory No. 74406

Title Svātmasaṃvittyupadeśa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Folios 26

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation svā.saṃ and in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1558

Owner / Deliverer NAK

Accession No. 3/65

Manuscript Features

Excerpts

Beginning

❁ || oṃ namo bhagavate vāsudevāya || || avadhūtāya namaḥ ||   ||

yenedaṃ pūritaṃ sarvaṃ ātmanaivā(2)tmanātmani ||

nirākāraṃ kathaṃ vaṃde hy abhinnaṃ śivamam avyayaṃ || 1 ||

paṃcabhūtātmakaṃ viśvaṃ marīcī(3)jalasannibhaṃ ||

kasyāpi hi namaskāraṃ aham eko niraṃtaraṃ || 2 || (!)

vedāṃtasārasarvasvaṃ (4) jñānavijñānam eva ca ||

ahaṃ hy ātmā nirākāraṃ sarvaṃ vedmi svabhāvataḥ || 3 || (fol. 26r1–4)

End

madyapāne yathā pāpaṃ nārīsaṃgas tathaiva ca ||

tasmāt madyaṃ parityajya madyaṃ (5) ca na kathaṃ yataḥ || 18 ||

vyāmohaṃ tyajate puṃsāṃ nārī buddhyā ca ye dhruvaṃ || (!)

asvacchaṃ kurute cittaṃ nārīṃ (6) yatnāt tyajet tataḥ || 19 ||

cittādyaṃtaṃ dhātubaṃdhaṃ śarīraṃ

cittaṃ naṣṭaṃ dhātavo jyotināśaṃ (!) ||

tasmāc cittaṃ (7) yatnato rakṣaṇīyiṃ

svacche citte buddhayaḥ saṃbhavaṃti || 20 || (fol. 26r4–7)

Colophon

iti śrīsvātmasaṃvittyupadeśe annā(8)haṃnilayado nāma saptamaṃ prakaraṇam ||   || 7 ||   || śrīśāke 1558 kārttika sudi 11 ravau li. || (fol. 26r7–8)

Microfilm Details

Reel No. A 905/5

Date of Filming 12-07-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 21-12-2005

Bibliography