A 905-6 Sakalavedopaniṣatsāropadeśasāhasrī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/6
Title: Sakalavedopaniṣatsāropadeśasāhasrī
Dimensions: 33.5 x 19.3 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/154
Remarks:


Reel No. A 905-6 Inventory No. 119305

Title Sakalavedopaniṣatsāropadeśa, Padayojanikā

Remarks Padayojanikā is the commentary by Rāmatīrtha over the basic text Sakalavedopaniṣatsāropadeśa by Śaṃkarācārya

Author Śaṃkarācārya, Rāmatīrtha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 19.3 cm

Folios 95

Lines per Folio 12–14

Foliation figures in the upper left-hand margin under the abbreviation u.de. sa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/154

Manuscript Features

Foliation starts from 1 in the lower right-hand margin and it starts from 34 in the upper left-hand margin of the verso.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||   ||

caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayam ||

yat sarvaviṣayātītaṃ tasmai sarvavide namaḥ || 1 || (fol. 1v7)

«Beginning of the commentary:»

oṃ śrīmahāgaṇapataye namaḥ ||  ||

yatrādhyastam idaṃ sarvaṃ meyamātrāvidyayā (!) ||

bhāti no bhāti yajjñānāt tadāsmi brahmacitsukham || 1 ||

tad evaṃ sarvopaniṣadarthasārasaṃgrahaṃ ga(2)dyabaṃdhaprabaṃdhena saṃkṣepato yuktyopadiśya punar apy uktam evārthajātaṃ padyabaṃdhaprabaṃdhena sopaskaraṃ vistareṇopadeṣṭukāmo bhagavān bhāṣyakāraḥ padyagraṃthāraṃbhe graṃthapratipādyaparade(3)vatānamaskārarūpaṃ maṃgalaṃ kṛtaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti || caitanyam iti || tasmai sāmānyataḥ prasiddhāya namaḥ prahvībhāvo bhūyād ity arthaḥ | tasya viśeṣajijñā(4)sāyāṃ lakṣaṇam āha. sarvavid iti | sarvaṃ vettīti sarvavit tasmai. sarvaśabdena bhūtabhavadbhaviṣyad ity etadātmakaṃ jagad ucyate. tat sarvaṃ sarvāvasthaṃ sarvadā savitṛvat saṃnidhisattā(5)mātreṇa prakāśavat sarvavit. (fol. 1v1–5)

«End of the root text:»

ato nyathā na grahanāśa iṣyate

vimohabuddher graha eva kāraṇam ||

graho py ahetus tv analas tv aniṃdhano

yathā praśāṃtiṃ paramāṃ tathā vrajet || 27 ||

(7) vimathya vedodadhitaḥ samuddhṛtaṃ

surair mahābdhes tu yathā mahātmabhiḥ ||

tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā

namo gurubhyaḥ param īkṣitaṃ cayaiḥ || 28 || (fol. 95r6–7)

«End of the commentary:»

athavā yair gurubhir nimittabhūtair mayā paraṃ cekṣitam iti yojanā. tasmād ātmajñaṃ svajñaṃ hy arca(11)yed bhūtikāma iti śruteḥ nirapekṣaṃ muniḥ śāṃtaṃ nirvairaṃ samadarśanam. anuvrajāmy ahaṃ nityaṃ pūyeyety aṃgrireṇubhir iti bhagavadvacanāc ca yuktam atra gurupūjanam ity arthaḥ || 28 ||

upadeśasaha(12)srīyaṃ vivṛtā hi mahātmabhiḥ ||

śraddhāveśān mayāpy asyāḥ padayojanikā kṛtā || 1 || 

samastavedārtharahasyagadya-

padyaprabaṃdhārthatayāvabodhaḥ ||

kathaṃ tu mādṛṅmatibiṃbataḥ syād

athāpi bhaktyāha(13)m ihāsmi nunnaḥ || 2 ||

hṛdy aṃtarāviḥkṛtarāmamūrttes (!)

tathā gurūṇāṃ vipulaprasādāt ||

yathākathaṃcid racitena viṣṇur

anena tuṣyatv akhilāṃtarātmā || 3 || (fol. 95r10–13)

«Colophon of the root text:»

iti śrīmatparamahaṃsaparivrājakācāryaśrīgoviṃdabhagavatpādapūjyaśiṣyasya śrīśaṃkarabhagavataḥ kṛtiḥ sakalavedopaniṣatsāropadeśasahasrī samāptā (fol. 95r8)

«Colophon of the commentary:»

iti śaṃkarācāryakṛtopadeśasahasryāḥ padayojanikā nāma ṭīkā kṛṣṇatīrthaśiṣyarāmatīrthaviracitā sahasropadeśī samāptā || 19 || || (fol. 95r13)

Microfilm Details

Reel No. A 905/6

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r and 70v–71r

Catalogued by BK/SG

Date 22-12-2005

Bibliography