A 907-11 Yogavāsiṣṭha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 907/11
Title: Yogavāsiṣṭha
Dimensions: 33 x 15.9 cm x 74 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7450
Remarks:


Reel No. A 907-11 Inventory No. 83323

Title Yogavāsiṣṭha

Author Vālmīki

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; Only three prakraṇas are available and Sthitiprakraṇa is incomplete. Missing fols. are 4 (Sthitiprakraṇa) and 29 (Vairāgyaprakraṇa)

Size 33.0 x 15.9 cm

Folios 21+19+33

Lines per Folio 13

Foliation diffrent foliation for diffrent prakaraṇas. For the first prakaraṇa: figures in the lower right-hand margin, second prarkaraṇa: figures in the upper left-hand and lower right-hand margin, third prakraṇa: figures in the upper left-hand margin under the abbreviation śrīvā. vai. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7450

Manuscript Features

The entire text holds only three prakaraṇas, Vairāgya, Mumukṣuvyavahāra, Sthitiprakaraṇa of Yogavāsiṣṭha. But the prakraṇas aren't in right order, very first, there is Mumukṣuvyavahāraprakaraṇa, Sthitiprakraṇa and Vairāgyaprakaraṇa. But it should be Vairāgya, Mumukṣu etc.

Some text is missing from six chanto and 20 verse of Sthitiprakraṇa to eight chanto verse 6

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha mumukṣuvyavahāraprakaraṇaṃ ||

śrīvālmīkir uvāca

iti nādena mahatā vacasyukte sabhā(2)gataiḥ

rāmam agragataṃ prītyā viśvāmitro bhyabhāṣataḥ (!)

narāgha[[va]]tavāstyanyaj jñeyaṃ jñānavatāṃ vara

svayaiva sūkṣmayā buddhyā (3) sarvaṃ vijñātavān asi

kevalaṃ mārjanāmātraṃ manāgevopayujyate

svabhāvavimale nityaṃ svabuddhimukure tava (fol. 1v1–3)

End

na rāmeṇa (3) samo stīta (!) dṛṣṭo lokeṣu kaścana ||

vivekavān udārātmā na bhāvī ceti no mati || 48 ||

sakalalokacamatkṛti(4)kāraṇo

py abhimataṃ yadi rāghavacetasaḥ ||

phalati no tad ime vayam eva hi

sphuṭataraṃ munayo hatabuddhayaḥ || 49 || (fol. 34v2–4)

«Sub-colophon:»

ityārṣe śrīmahārāmāyaṇe devadūtokte dvātriṃśatsahasryāṃ (13) saṃhitāyāṃ vāṣiṣṭhe vālmīkiye mumukṣuvyavahāraprakaraṇe sadācāranirūpanaṃ nāma viṃśatitamaḥ sargaḥ || 20 || mumukṣuvyavahā(14)raprakaraṇaṃ saṃpūrṇaṃ ||

śrīrāmārpaṇam astu || (fol. 21r12–14)

ityā(5)rṣe rāmāyaṇe vālmīkiye devadūtokte dvātriṃśatsahasryāṃ saṃbhitāyāṃ (!) mokṣopāye vairāgyaprakarṇe (!) nabhaścaramahī(6)caramelanaṃ nāma trayastriṃśatamaḥ (!) sargaḥ || 33 || graṃthasaṃ. maṃtrasaṃ. ||

śrīvasiṣṭhārpitaṃ na mama (fol. 34v4–6)

Colophon

Microfilm Details

Reel No. A 907/11

Date of Filming 13-07-1984

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks 2r–3v are in reverse order, two exposures of 11v–12r and 23v–24r (tṛtīyaprakraṇa)

Catalogued by MS

Date 17-10-2006

Bibliography