A 91-10 Prabodhasudhākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 91/10
Title: Prabodhasudhākara
Dimensions: 26 x 13 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1048
Remarks:


Reel No. A 91-10

Inventory No.:53660

Title *Prabodhasudhākaravyākhyāsahita

Remarks This is the commentary over the basic text Prabodhasudhākara.

Author Śaṅkarācārya,??

Subject Vedānta

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 13.0 cm

Folios 28

Lines per Folio 7–10

Foliation figures in the upper left-hand margin of the verso under the abbreviation || pra. su. || and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1048

Manuscript Features

Excerpts

«Beginning of the basic text:»

śrīgaṇeśāya namaḥ ||

nityānandaikarasaṃ saccinmātraṃ svayaṃjyotiḥ ||

puruṣottamam ajaṃm (!) īśaṃ naumi (5) śrīyādavādhiśaṃ (!) || 1 ||

yaṃ varṇayituṃ sākṣāc chutir (!)

api mūkeva maunam āvahati ||

so smākaṃ manujā(6)nāṃ kiṃ

vācāṃ gocaro bhavati || 2 ||

yady apy evaṃ vihitaṃ tathā pi

paribhāṣiṇo bhavaty eva

adhyātma(7)śāstrasāraṃ harihara

saṃciṃtanādhyāsaḥ || 3 || ❁ || ❁ || ❁ || ❁ || (fol. 1v4–7)

«Beginning of the commentary of the basic text:»

śrīgaṇeśāya namaḥ || ||

trikālamā ekākārasvarūpa bhairahyākā sadā ānaṃdako ekarasa bhayākā jaḍankana (!) (2) caitanya garnyā āphnā jyotile āphai prakāśa hunyā sarva jīvamā uttama janmanyā sarvaprāṇikā īśvara estā (3) brahmarūpa kṛṣnajīkana namaskāra garchu || 1 || jaun brahmako sākṣāt svarūpakahana veda pani lāṭā jastā huṃchan brahmaka(8)na, kahana hāmrā vacanako kasogari samartha havas || 2 || tathāpi hariharako upāsanā garnyā tankā anugra(9)hale ātmavidyāko sārabujhi graṃtha banāuna sakchan || 3 || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 1v1–9)

«End of the basic text:»

aṃtaradṛṣṭe smiñ jagad idam ārāt parisphurati ||

dṛṣṭe yasmin sakṛd api vilīyate kvāpi sadrūpaṃ || 6 ||

(28r4) bāhyābhyaṃtarapūrṇaḥ paramānaṃdārṇave nimagno yaḥ ||

ciram āpluta iva kalaśo mahāhrade (5) jahnukanyāyāḥ || 7 || (fol. 27v6–28r5)

«End of the commentary of the basic text:»

jo tā bhitrakā iṃdriyākā yā kehi viṣaya chan (3) bāhyendriyakā pani jo kohi viṣaya chan, sabai brahmai hun bhani bāhira bhitrai brahmarūpale bhariyāko cha, so parasamu(7)dramā sarva kalaśa ḍubirahaṃcha. jastai bhitra jalale bhariyāko kalaśa gaṃgāko jalamā ḍubyāko kailhe uksadaina (8) || 7 || (fol. 28r2–8)

«Colophon of the basic text:»

iti śrīśaṃkarācāryyaviracite prabodhasudhākare sva(6)rūpasthitisiddhir nāma paṃcadaśaprakaraṇam samāptam || 15 || śubham || || (fol. 28r5–6)

«Colophon of the commentary of the basic text:»

iti śrīśaṃkarācāryyakṛtaprabodhasudhākarabhāṣāyāṃ svarūpasthitisiddhir nāma paṃcadaśamaḥ (!) || || (fol. 28r8)

Microfilm Details

Reel No. A 91/10

Date of Filming not given

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 13-06-2005

Bibliography