A 91-14 Pañcadaśī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 91/14
Title: Pañcadaśī
Dimensions: 24.5 x 11 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5491
Remarks:

Reel No. A 51/14

Inventory No. 42562

Title Pañcadaśῑ with Tātparyadīpikā

Remarks This is the commentary on the basic text Pañcadaśī.

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Binding Hole

Folios 16

Lines per Folio 7–11

Foliation figures in the uppre left-hand margin of the verso under the abbreviation paṃ.da.kū, paṃ.ṭī and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/5491

Manuscript Features

Available folios are: 1–8, 24–31

This text holds some part of Kūṭasthadīpa, Dhānadīpa, and Nāṭkadīpa belonging to Pañcadaśī.

The commentary has been written above and below of the basic text.

Excerpts

Beginning of the basic text

śrīgaṇeśāya namaḥ ||    ||

khādityadīpite kuḍye darpaṇādityadīptivat ||
kūṭasthabhāsito deho (6) dhīsthajīvena bhāsyate || 1 || (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

natvā śrībhāratītīrtha vidyāraṇyamunīśvarau
kurve kūṭasthadīpasya vyākhyāṃ (2) tātparyyadīpikāṃ ||    ||

mumukṣor mokṣasādhanabrahmātmaikatvajñānasya tvaṃpadārthaśodhanapūrvakatvā(3)t tvaṃpadārthaśodhanaparaṃ kūṭasthadīpākhyaṃ grantham ārabhamāṇa ācāryyo ʼsya granthasya vedāntaprakaraṇatvena (4) tadīyair eva viṣayādibhis tadvattāsiddhim abhipretya tvaṃpadalakṣavācyau kūṭasthajīvau sadṛṣṭāṃtaṃ bhe(7)dena nirddiśati khāditya iti, ||

khādityadīpite, khe ādityaḥ khādityaḥ prasiddhaḥ sūryya ityarthaḥ tena ca (8) tatsaṃbandhyāloko lakṣyate, tena dīpite prakāśite kuḍye darpaṇādityadīptivat darpaṇeṣu nipatya (9) paryyāvṛttaiḥ kuḍyasaṃbanddhair ādityarasmibhis tatprakāśanam iva kūṭasthabhāṣitaḥ (fol. 1v1–9)

End of the basic text

na tatra mānāpekṣāsti svaprakāśasvarūpataḥ
tādṛgvyutpatyapekṣā (!) cec chrutiṃ paṭha guro (!) mukhāt (5) 25

yadi sarvagrahatyāgo śakyas tarhi dhiyaṃ vraja
śaraṇaṃ tadadhīno ṃtar bahir vaiṣo nubhūyatāṃ 26 | (fol. 31r4–5)

End of the commentary

yady apy uktanyāyena svātmā pariśiṣyate tathāpi tadāparokṣyāya kiṃccit (!) pramāṇaṃ apekṣitam ity āha. (3) neti tatra hetum āha svaprakāśeti. na tv ātmāsya prakāśatayā svataḥsphūrttau māne (!) nāpekṣyata iti vyutpattisiddha(7)ye mānam apekṣitam ity āśaṃkya śrutir evātra pramāṇam ity āha tādṛg iti evaṃm (!) uttamādhikāriṇa (8) ātmānubhavopāyam abhidhāya maṃdādhikāriṇas taṃ darśayati yadīti buddhiśaraṇatve kiṃ phalam ity a(9)ta āha tadadhīna iti buddhyā yad yat parikalpyate bāhyam āṃtaraṃ vā tasya tasya sākṣitvena tadadhīnaḥ (10) paramātmā tathaivānubhūyatām ity artha (!) 26 (fol. 31r2–10)

Colophon of the basic text

iti nāṭakadīpaḥ samāptaḥ || (fol. 31r6)

iti nāṭakadīpavyākhyā samāptā. ❁ śrī ❁ (fol. 31r10)

Microfilm Details

Reel No. A 51/14

Date of Filming not given

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 13-06-2005