A 91-2 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 91/2
Title: Pañcadaśī
Dimensions: 41.5 x 15 cm x 204 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1538
Remarks:


Reel No. A 91-2 Inventory No. 42530

Title *Pañcadaśīdīpikāṭīkāsahita

Remarks This is the commentary by Rākṛṣṇa on the basic text Pañcadaśī of Vidyāraṇya.

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 41.5 x 15.0 cm

Folios 204

Lines per Folio 7–15

Foliation figures in the upper left-hand margin of the verso under the abbreviation paṃ.da. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1538

Manuscript Features

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane

savilāsamahāmoha(4)grāhagrāsaikakarmaṇe 1 (fol. 1v3–4)

«Beginning of the commentary of the basic text:»

|| śrīgaṇeśāya namaḥ ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

pratyaktatvavivekasya (!) kriyate padadīpikā 1

prāripsitasya graṃthasyā(2)vighnena parisamāptipracayagamanābhyāṃ śiṣṭācārapariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśi(3)kṣārthaṃ ślokenopanibadhnāti arthād viṣayaprayojane ca sūcayati

nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagadānaṃdakaraḥ paramātmā eṣa hy evānaṃdayatīti śruteḥ ānaṃdaḥ ni(5)ratiśayapremāspadatvena paramānaṃdarūpaḥ pratyagātmā śaṃkaraś cāsāv ānaṃdaś ceti śaṃkarānaṃdaḥ pratyagabhinnaḥ paramātmā sa eva guruḥ (fol. 1v1–5)

«End of the basic text:»

maṃdasya vyavahāre pi miśrabrahmaṇi ciṃtanaṃ

utkṛṣṭaṃ vaktum evātra viṣayānaṃda īritaḥ 28

audā(4)sīnye tu dhīvṛtteḥ śaithilyād uttamottamaṃ

ciṃtanaṃ vāsanānaṃde dhyānam uktaṃ caturvidhaṃ 29

na dhyā(5)naṃ jñānayogābhyāṃ brahmavidyaiva sā khalu

dhyānenaikāgryam āpanne citte vidyā sthirībhavet 30

(6) vidyāyāṃ saccidānaṃdā akhaṃḍaikarasātmatāṃ

prāpya bhāṃti na bhedena bhedakopādhivarjanāt 31 (fol. 204v3–6)

«End of the commentary of the basic text:»

idānīm nirguṇabrahmadhyāne ʼ|nadhikāriṇo nugrahāya miśrabrahmadhyāne dhikāra ity abhiprāyeṇāha maṃdasyeti 28 evaṃ savṛttikaṃ dhyānatrayam uktvā (2) ʼvṛttikaṃ dhyānam āha audāsīnyei tv iti ebhyo dhyānebhyo dhikam ity arthaḥ uktaṃ nigamayati dhyānam iti 29 ayaṃ dhyānāvāṃtarabhedaḥ kiṃ nety ā(7)ha na dhyānam iti tarhi kim etad ity āśaṃkyāha brahmavidyeti iyaṃ brahmavidyā katham utpannety āśakyāha dhyāneneti 30 asyā vidyātve (8) hetum vidyāyām iti 30

śrīrāma jaya rāma rāma jaya jaya rāma rāma śrīrāma jaya rāma jaya jaya rāma śrīḥ ḥ śrīrāmaḥ (fol. 204v1–8)

«Sub-colophon of the basic text:»

iti brahmānaṃde vidyānaṃdo nāma caturtho dhyāyaḥ (fol. 202r6)

«Sub-colophon of the commentary of the basic text:»

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇya(12) munivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracite brahmānaṃde ātmānaṃdo dvitīyo dhyāyaḥ śrīgopālakṛṣṇāya namaḥ rāmaḥ (fol. 185v11–12)

Microfilm Details

Reel No. A 91/2

Date of Filming not given

Exposures 206

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 48v-49r has been microfilmed double.

Catalogued by BK/SD

Date 06-06-2005

Bibliography