A 91-3 Parimala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 91/3
Title: Parimala
Dimensions: 29.5 x 10 cm x 87 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5557
Remarks:


Reel No. A 91-3

Inventory No.:49829

Title *Parimalakalpataruvyākhyā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 10.0 x 29.5 cm

Folios 87

Lines per Folio 11

Foliation figures in the upper left-hand margin of the verso under the abbreviation parama.

Place of Deposit NAK

Accession No. 5/5557

Manuscript Features

The foliation has not been maintained well.

The text bears only incomplete part of the Pramapāda.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || oṃ namaḥ śrīvāsudevāya ||

gurubhir upadiṣṭam arthaṃ vismṛtam api tatra bodhitaṃ prājñaiḥ |

abalaṃbya śivam adhīyan yathāmati vyākaro(mi) kalpataruṃ |1 |

kalpakatarum upakuryyāṃ kam a⟪pa⟫dhikam ākāṃ(2)kṣitārtham upahṛtya |

taddattair evārthair mama matim īhe pariṣkarttuṃ | 2 |

yāvaṃto niviśaṃte viduṣāṃ vyākhyānacāturībhedāḥ |

sarveṣām api teṣām ayam avakāśaṃ dadāti puṣpakavat | 3 | 

ittham ihātigabhīre kiyadāśayavarṇanaṃ mayā (3) kriyate |

tuṣyaṃti tato pi budhāḥ katipayaratnagrahād ivāṃbuvidheḥ (!) 4 |

yad iti | atra pratyag iti brahmaviśeṣaṇena śāstrasya viṣayaṃ pradaśyaṃr (!) tatra sarveṣāṃ vedāṃtānāṃ samanvayaḥ prathamādhyāyārthaḥ śrutiśatetyādiviśeṣa(4)ṇena darṣitaḥ | (fol. 1v1–4)

End

astu tarhīti kvacit pāṭaḥ so pi kathaṃcid uktā(bhi)prā(11)yo yojyaḥ | vikāraprācuryeti | prādhānyāder ap upalakṣaṇam etat. evaṃ ca prakṛtena brahmaṇaivākāṃkṣāśāṃtiḥ vyutpattisiddhasya sarvanāmnāṃ prakṛtaparāmarśitvasya pratyabhijñāyakān apekṣa- (fol. 87v10–11)

Colophon

Microfilm Details

Reel No. A 91/3

Date of Filming not given

Exposures 88

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 06-06-2005

Bibliography