A 91-8 Pañcasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 91/8
Title: Pañcasāra
Dimensions: 26 x 11 cm x 60 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/704
Remarks:


Reel No. A 91-8

Inventory No.:51980

Title Prapañcasāravyākhyā

Remarks This is the commentary on the basic text Prapañcasāra by Śaṅkarācārya.

Author Padmapādācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.0 cm

Folios 58

Lines per Folio 9–10

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso under the word rāma.

Place of Deposit NAK

Accession No. 4/704

Manuscript Features

Foll. 15 and 17 are missing.

Numbers 49-53 appear twice but text is not repeated.

śrīpadmapādācāryaviracitā

(2) prapapañcasārasya vyākhyā. is written on 1r.

yadā saukaryāti⟪‥‥‥‥⟫śayaṃ dyotitu (!) (2) kartṛvyāpāro na vivakṣyate || tadā (3) kārakāntarāṇy api

(4) vilāsavāsanābaddhā ye bhavanti janā bhuvi ||

te vai parasmin loke ca (5) dukham (!) evātra bhuṃjate || 1 ||

vilāsavāsanāṃ jñātvā duḥkhadām asi(6)putrikām ||

vairāgya- These writings have been written on 61r.

Excerpts

Beginning

śrīgaṇeśāya nama (!)

avarṇavigrahaṃ devaṃ varṇavigrahavarjitaṃ

varṇavigrahavettāraṃ namāmi (smaumi) saṃśraye

iha khalu lokānugrahaikarasata(2)yā kṛtaśarīraparigraho bhagavān śaṃkarācāryyo ʼparokṣīkṛtadevatātmatatvaḥ (!) paramāṃ vibhūtikāṣṭḥāṃ prāptaḥ svayam ekākī (sampadālambha(3)māboddhaḥ svvataḥ) janakāriṇyākrāṃtamānasaś ca san tadanugrahāya sāmastāgamasaṃgrahaprapaṃcasārasaṃgraharūpaṃ (!) graṃthaṃ cikī(4)rṣur abhimatasakalaprayojanasiddhaye prathamataḥ paradevatāṃ natvānusmaraṇalakṣaṇaṃ āśīrlakṣaṇaṃ ca maṃgalṃ ācaran graṃthāraṃbhaupayi(5)kaṃ viṣayādikam apy arthāt sūcayati

akacaṭatapayādyair ityādinā śāradāvas cetasaḥ pariśuddhiṃ vitaratv ity anvayaḥ cittādi saṃghā(6)tayati riktāyāḥ śāradāyā[[ḥ]] satve siddhe saṃbhavatīyam āśās (!) tad eva kuta iti (fol. 1v1–6)

End

(atyāvuṣmasv iti) mūlādhāraliṃga(8)mūlanābhihṛyakaṃṭhabhrūmadhyalalāṭamstake (!) putriḥ caṅuḥ paṃca ṣoḍaśaṃ dalāni padmāt (paṣṭaprakṛśvarādhiṣṭitāni) smitvā (!) (9) tatsaṃhāreṇāsvayaṃparo bhaved iti ślokārthaḥ tatra mūlādhārapadme (kṣalau) dalatvena (smṛtvā) tatraṃ (!) daladvayaṃ thivīvikā (!)- (fol. 60v7–9)

Colophon

Microfilm Details

Reel No. A 91/8

Date of Filming not given

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 25v-26r, 49v-50r and 60v have been microfilmed double.

Catalogued by BK/SD

Date 10-06-2005

Bibliography