A 910-2 Dravyādiṣaṭpadārthasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 910/2
Title: Dravyādiṣaṭpadārthasaṃgraha
Dimensions: 29.2 x 9.7 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana; Vaiśeṣika
Date:
Acc No.: NAK 1/1325
Remarks:


Reel No. A 910-2

Inventory No.: 19788

Title Dravyādiṣaḍpadārthasaṃgrahaḥ

Author Praśastapāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.2 x 9.7 cm

Folios 35+1=36

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title dra.bhā and in the lower rigt-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1325

Manuscript Features

On the exposure two is written

vāyor navaikādaśatejasoguṇā (!) jalakṣitiprāṇabhṛtāṃ caturddaśaḥ |

dikkālayoḥ paṃca ṣaḍ eva cāmbare maheśvare ’ṣṭau manasas tathaiva || 1 ||

naṃdābhaddā…(!)

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya hetum īśvaraṃ muniṃ kaṇādam anvataḥ ||

padārthadharmasaṃgrahaḥ pravakṣate mahodayaḥ || 1 ||

dravyaguṇakarmasā(2)mānyaviśeṣasamavāyānāṃ sādharmyavaidharmyābhyāṃ tat[t]vajñānaṃ niśreyasahetuḥ | tacceśvara deśanābhivyaktāddharmād eva | atha ke te dravyā(3)dayaḥ padārthāḥ kiṃ ca teṣāṃ sādharmyaṃ vaidharmyaṃ ceti | (fol. 1v1–3)

End

na ca anyāvṛ(10)ttir asti iti | na tādātmyābhāvavat yathā dravyaguṇakarmaṇāṃ sadātmakasya bhāvasya na anyaḥ sattā yogosti evam api bhāgi(11)no vṛtyāy⟪tma⟩ytmakasya samavāyasya nānyā vṛttir astīti tasmād amtmavṛttir ata eva | vānīṃdriyaḥ sattādīnām iva pratyakṣeṣu (1) vṛtyabhāvāt svātmagata saṃvedanābhāvāc ca tasmād iha buddhyanumeyaḥ samavāya i || || oṃ || samavāya padārthaḥ sa(2)māptaḥ || || oṃ || (fol. 35v9–36r1–2)

Colophon

iti praśastapādaviracitadravyādiṣaṭpadārthasaṃgrahaḥ samāptaḥ || || ❁ || || śubhaṃ bhavatu me || (fol. 36r2)

Microfilm Details

Reel No. A 910/2

Date of Filming 16-07-1984

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by MS/SG

Date 07-07-2006

Bibliography