A 914-3 Saddharmapuṇḍarīka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 914/3
Title: Saddharmapuṇḍarīka
Dimensions: 45.5 x 8.5 cm x 174 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Bauddha; Bauddha
Date: NS 818
Acc No.: NAK 5/211
Remarks:


Reel No. A 914-3 Inventory No. 82026

Title Saddharmapuṇḍarīkasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.5 x 8.5 cm

Folios 176

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Mukundarāja Daivajña

Date of Copying NS 818

Place of Deposit NAK

Accession No. 5/211

Manuscript Features

saddharmapuṇḍarīkam

The part of the colophon is in Newari the part of the colophon is written in corrupt Sanskrit.

Fol. 82 is assigned twice to the two successive folios.

There are two exposures of fols. 124v–125r.

Excerpts

Beginning

❖ oṁ namaḥ śrīgurubhyo(!) ||

namaḥ sarvvabuddhabodhisatvebhyaḥ ||

vaipulāsūtrarājaṃ paramārthaṃ mayāvatāranirddeśaṃ sa⟪r⟫ddharmmapuṇḍarīkaṃ satvāya mahāpathaṃ vakṣye ||

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma ||

gṛddhakūṭe parvvate mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣuśataiḥ sarvvair arhadbhiḥ kṣīṇāsravai[r] ni[ḥ]klesair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājā[nu]natai[r] mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvve(!)cetovasi[[kṛtā]]paramapāramitāprāptair abhijñānair ma[[hā]]śrāvakaiḥ ||     ||

tad yathā ||

āyuṣmatā †cājñātakauṇḍinyana† | āyuṣmanā(!) cāsvajitā || āyuṣmatā ca vāṣpeṇa || āyuṣmatā ca mahānāmnā || āyuṣmatā ca bhadrikeṇa || āyuṣmatā ca mahākāsyapena || … mahāprajāpratimukhaiś ca ṣaḍbhi[r] bhikṣuṇīsahasraiḥ | yasodharayā ca bhikṣuṇyā rāhulamātrā saparivārāyā aśītyā ca bodhisatvasahasraiḥ || (fol. 1v1–4 and 2r1–2)

End

tañ ca tasya bhagavatā(!)ḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya stupaṃ yathā bhūmau sthāpayāmāsa | tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathā sukhavihāram ārocayāmāseti || idam avocad bhagavān āttamanās te cāprameyā saṃkhyeyās tathāgatā[ḥ] | arhantasambuddhā anyonyalokadhāturatnavṛkṣamūlasiṃhāsanaupari(‥)prabhūtaratnesu tathāgato rhasamyaksaṃbuddhaḥ sa ca sarvvo bodhisatvagaṇas viśiṣṭacāri(tre) pramukhā bodhisatvā mahāsatvās te cāprameyā saṃkhyeyā bodhisatvā ye te pṛthivīvivarebhyo(!)dgatās te ca mahāśrāvakās tāś ca (tamraḥ) parṣadaḥ sadevamānuṣāsuragandharvva(!) bhagavato bhāṣitam abhyanandam(!) iti ||    || (fol. 174v3–6)

Colophon

āryyasaddharmmapuṇḍa[rī]kadharmmaparyyāyasaptā(!)viṃśati[ta]maḥ parivarttaḥ ||     ||

aṃgāra(karṣṭagā)hitvā ākramya kharasambharaṃ |

ga[n]ta⟨ṃ⟩vyaṃ kulaputreṇa yatra sūtrā(tida) bhaved iti ||

ye dharmmā hetuprabhavā,

hetu[s] teṣān tathāgata[ḥ]⟨|⟩ he(!) [a]vadat

teṣāñ ca yo nirodha,

evaṃvādi(!) mahāśrava(!)ṇa[ḥ] ||     ||

deyaṃ dharmmāya pravaramahānayāya, paramopāśaka, vajrācāryyaśrījayamuni, jayadharī, padmadharī, bhrātā madhyamā vajrācāryyaśrījayacandra, tasya bhāryyā manodharī, ratnadharī, kanīṣṭa bhrātā vajrācāryya śrījayadharmma, tasya bharyyā sumanadharī, putra vajrācāryya śrījayadharmmamunī, jayadharmmacandra, jayajñānacandrapramukhānā sahasammatena lekhitā || yad atra puṇya tad bhavatu || ācāryyopādhyāyamātāpitṛpūrvva(gamakṛ)tvā sakalasatvarāśer anuttarajñānaphalam āvatayed iti ||   ||

anena puṇyena mhor(śa)tena,

suharṣakāryyakṛtaniścitena |

yayau suharṣam amitasya nātha,

sukhāvati(!)dhar(mma)[ṃ] śṛṇvantu (rāśe) ||

|| śubha ||

… ❖ nepālābde gagaṇatarahite, samvat 818 vaiśākhamāse śuklapakṣe || trayodaśyāṃ hastanakṣatre, harṣaṇayoge, budhavāsare dina thva kuhnu saddharmmapuṇḍarika dhunakā dina likhati(!)m idaṃ daivajñamukundarāje[na], śrījayamunivajrācāryyasya, janadhnalakṣmisaṃtatisaṃtānavṛddhir astu || thva pustaka mahākastena covaka juro || śubham astu || śrīśrīśrīnairātmāprītir astu || (‥‥‥‥‥‥‥‥) (fol. 174v6–175v4)

Microfilm Details

Reel No. A 914/3

Date of Filming 29-07-1984

Exposures 180

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-03-2009

Bibliography